________________
व्यञ्जनाताः-पु.
१५३ तस्वैकस्वरस्य शब्दावयवस्यादेश्चतुर्थः स्यात् , पदान्ते, सादौ, ध्वादौ च प्रत्यये परे । धर्म भुद्, धर्म भुत् । धर्मबुधौ । हे धर्म भुत् हे धर्म भुद् । धम भुभ्याम् । धम भुत्सु । नकारान्ता राजनशब्दः- “नि दीर्घः" इति दीर्घ राजा राजानौ राजानः । अघुट्स्वरे "अनोऽस्य" इत्यल्लोपे नस्य अत्वे जजोह:-राज्ञः राज्ञा । राजभ्याम्-असदधिकारविहितस्य नलोपस्यासत्त्वाद्दीर्घाभावः । राज्ञे । राज्ञः । राज्ञः । राज्ञाः । राज्ञात् राज्ञि राजनि, राजसु । सम्बोधने सौ दीर्घाभावः ।
જે ધાતુરૂપ એક સ્વરવાળા શબ્દના અવયવની આદિમાં ૧, ૩, ૨ તથા ર હોય અને છેડે ચોથે અક્ષર થાય તે તેના આદિ અક્ષરથી ચોથે અક્ષર બેલા જ એ ધાતુરૂપ એક સ્વરવાળા શબ્દને છેડે આવેલો એ અક્ષર પદાન્ત હોય અથવા આદિમાં ત કારવાળા અથવા દવ કારવાળા પ્રત્યે તેને લાગેલા હોય.
धर्म बुध् + स् = धर्मभुत , धर्मभुद् - यम ने नारेभावना.
राजन्+स-राजा+स-राजा-२in. राजन्+औ-राजान्+औ-राजानौ-मे २01ो. राजन्+अस-राजान्+अस-राजानः-१५। २०ी . राजन्+ई-राज+न्+ई-राज++ई-राज्ञी-सी.
राजन्+अस-राज् + न+अस् = राज् + ञ् + अस् = राज्ञः - રાજાઓને.