________________
१२८
हैमलघुप्रक्रियाव्याकरणे
॥५॥ नि दीर्घः १।४।८५
शेषधुट्रपरे नकारे परे स्वरस्य दीर्घः स्यात् । कुलानि। द्वितीयायामय्येवम् । “अदेतः स्यमा' रिति सिलुकि-हे कुल । तृतीयादिषु देववत् । सर्वादिष्वन्यादीनां विशेषः
શેષ ઘુટુ પ્રત્યેની પૂર્વમાં જ્યાં જ્યાં – આવેલો હોય ત્યાં ત્યાં તે ની પૂર્વના સ્વરને દીર્ઘ બોલ.
प्र. तथा द्वि. म.-कुल+अस्-कुल+इ-कुलान्+इ-कुलानिકુળે અથવા કુળને.
कुल+स हे कुल ! (साधननु वयन)-डे सुप! ॥ ६ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः १।४।५८
अन्यादिपञ्चकस्यैकतरवर्जस्य स्यमादः स्यात् । अन्यद् । नसकिनी अन्य, अन्यतर भने इतर शहाने प्रथमान तथा द्वितीयाना मेवयनने मेट स भने अम् प्रत्ययने पहले इ मेल तथा डतर अने डतम प्रत्ययani નપુંસકલિંગી નામોને લાગેલા પ્રથમાના તથા દ્વિતીયાના એકવચનને બદલે એટલે અને અમને બદલે રૃ થાય છે. मा नियम ३ एकतर शहने वागुन ५31.
प्र. थे.-अन्य+स-अन्यद्-मन्य. द्वि. स.-अन्य+स-अन्यद्-मन्यने.