________________
१२६
लघुप्रक्रियाव्याकरणे
अथ स्वरान्ता नपुंसकलिङ्गाः
तत्र अकारान्त नपुंसकलिङ्गः कुलशब्द:
॥ १ ॥ अतः स्याम् १।४।५७
अकारान्तस्य नपुंसकस्य स्व-स्यमारम् । स्यात् ।
कुलम् ।
ૐ કારાંત નપુ ંસકલિંગી નામને લાગેલા પ્રથમા એકવચન सू (सि) ने पहले अम् मोसो तथा द्वितीया मेश्वथन अम ને બદલે પણ ત્રમ્ ખેલવાના છે.
द्वि. थे.
कुल+अम्=कुल+अम्=कुलम्-डुणाने.
॥ २ ॥ औरीः १|४|५६
नपुंसकस्य स्व: औ: ईः स्यात् । कुले ।
નપુસકલ’ગીનામાને લાગેલા પ્રથમા તથા દ્વિતીયાના દ્વિવચનના ભૌ પ્રત્યયને ખદલે ' પ્રત્યય થાય છે.
प्र. द्वि. - कुल + औ = कुल + ई = कुले - मेणे. द्वि. द्वि - कुल + औ = कुल + ई - कुले - मेणाने.