________________
स्वरान्त
१२१
__ स्वरान्ता-स्त्री. सेवन मासे अस्यै (डस्यै), ५यभीना से पयन महसे अस्यास (डस्यास), १०. सवयनने मले ५ अस्यास् (डस्यास्), मन. सप्तमीना मे क्यनने से अस्याम् ( डस्याम् ) प्रत्यय थाय छे.
यतुथा मेवयन- सर्व +आ सर्वा+डे सर्वा+अस्यै सर्वस्यै - સર્વ સ્ત્રી માટે.
__ या मेवयन- सर्व + आ-सर्वा + ङस्-िसर्वा+अस्यास् = सर्वस्याः-स श्रीथी.
५०४ी. सवयन- सर्व + आ सर्वा+डस = सर्वा+अस्यास = सर्वस्याः -सव श्रीनु.
सतभी सवयन- सर्व+आ=सर्वा+ङि-सर्वा + अस्यास् = सर्वस्याम्-सर्प स्त्रीम.
॥८॥ जराया जरस्वा २।१।३ . स्वसम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ । जरसौ जरे, २। जरसः जराः, २। जरसा, जरया । जराभ्याम् ३ । अतिजरसौ ।
इकारान्तो बुद्धिशब्दः । स च प्रायो मुनिवत् । बुद्धिः । बुद्धी। बुद्धयः । हे बुध्धे । बुद्धिम् । बुद्धीः। बुद्धिः । बुद्धया ।