SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ स्वरान्त १२१ __ स्वरान्ता-स्त्री. सेवन मासे अस्यै (डस्यै), ५यभीना से पयन महसे अस्यास (डस्यास), १०. सवयनने मले ५ अस्यास् (डस्यास्), मन. सप्तमीना मे क्यनने से अस्याम् ( डस्याम् ) प्रत्यय थाय छे. यतुथा मेवयन- सर्व +आ सर्वा+डे सर्वा+अस्यै सर्वस्यै - સર્વ સ્ત્રી માટે. __ या मेवयन- सर्व + आ-सर्वा + ङस्-िसर्वा+अस्यास् = सर्वस्याः-स श्रीथी. ५०४ी. सवयन- सर्व + आ सर्वा+डस = सर्वा+अस्यास = सर्वस्याः -सव श्रीनु. सतभी सवयन- सर्व+आ=सर्वा+ङि-सर्वा + अस्यास् = सर्वस्याम्-सर्प स्त्रीम. ॥८॥ जराया जरस्वा २।१।३ . स्वसम्बन्धिन्यन्यसम्बन्धिनि वा स्वरादौ स्यादौ । जरसौ जरे, २। जरसः जराः, २। जरसा, जरया । जराभ्याम् ३ । अतिजरसौ । इकारान्तो बुद्धिशब्दः । स च प्रायो मुनिवत् । बुद्धिः । बुद्धी। बुद्धयः । हे बुध्धे । बुद्धिम् । बुद्धीः। बुद्धिः । बुद्धया ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy