SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११८ हैमलघुप्रक्रियाव्याकरणे तृ. से १. बहुराजा + टा = बहुराजा+आ बहुराजे+आ = बहुराजय+आ बहुराजया-२ वी वडे. ___५. दि. 4.-बहुराजो ओस-बहुराजे+ओस-बहुराजय+ओस् =बहुराजयोः-२ वी मेनु ॥ ४ ॥ आपो डितां यै यास् यास् याम् १।४।१७ आवन्तात्परेषां ङितामेते आदेशाः स्युः गङ्गायै । गङ्गायाः २ । “हस्वापश्च" इति आमा नामादेशे गङ्गानाम् । गङ्गायाम् । गङ्गायाः २ । गङ्गासु। २ ने 3 श्रीतिगना सूय: आप (आ) प्रत्यय લાગેલો હોય તે શબ્દને લાગેલા ચતુથી એકવચન ૩ () ને म यै, ५ यमीना सवयन ङसि (अस् ) ने पहले यास, १४ीना सवयन ङस् (अस) ने मासे यासू तथा सतभाना सेयन ङि (इ) ने पहले याम् थाय छे. -गगा डे-गङ्गायै 10 माटे. ङसि-गंगा+ङसिगङ्गायाः- थी. ङस-गंगा+ङस-गङ्गायाः-गानु डिगगा+ङि गङ्गायाम्-मा. ॥५॥ एदापः १।४।४२ . सम्बोधने आवन्तस्य सिना सह एत्स्यात् । हे गङ्ग । हे गङ्गे । हे गङ्गाः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy