________________
११८
हैमलघुप्रक्रियाव्याकरणे
तृ. से १. बहुराजा + टा = बहुराजा+आ बहुराजे+आ = बहुराजय+आ बहुराजया-२ वी वडे.
___५. दि. 4.-बहुराजो ओस-बहुराजे+ओस-बहुराजय+ओस् =बहुराजयोः-२ वी मेनु ॥ ४ ॥ आपो डितां यै यास् यास् याम् १।४।१७
आवन्तात्परेषां ङितामेते आदेशाः स्युः गङ्गायै । गङ्गायाः २ । “हस्वापश्च" इति आमा नामादेशे गङ्गानाम् । गङ्गायाम् । गङ्गायाः २ । गङ्गासु।
२ ने 3 श्रीतिगना सूय: आप (आ) प्रत्यय લાગેલો હોય તે શબ્દને લાગેલા ચતુથી એકવચન ૩ () ને म यै, ५ यमीना सवयन ङसि (अस् ) ने पहले यास, १४ीना सवयन ङस् (अस) ने मासे यासू तथा सतभाना सेयन ङि (इ) ने पहले याम् थाय छे.
-गगा डे-गङ्गायै 10 माटे. ङसि-गंगा+ङसिगङ्गायाः- थी. ङस-गंगा+ङस-गङ्गायाः-गानु डिगगा+ङि गङ्गायाम्-मा.
॥५॥ एदापः १।४।४२ . सम्बोधने आवन्तस्य सिना सह एत्स्यात् । हे गङ्ग । हे गङ्गे । हे गङ्गाः ।