________________
११४
हैमलघुप्रक्रियाव्याकरणे ५. तथा स.-वि. १. - क्राष्टु+ओस्न्क्रोष्ट+ओस्क्राष्ट्राः अथवा क्रोष्टु+ओस्-क्रोष्ट्राः-रे शियानु तथा मे शियाणभा. ... स. ओ.-क्रोष्टु+इन्क्रोट्टईक्रोष्टरि (१/४/3८) अथवा क्रोष्टु+इ-क्रोष्टौ-शियामा.
॥६५॥ आ गया व्यञ्जने २।१।५
व्यञ्जनादौ स्यादौ परे रैशब्दस्य आः स्यात् । सुराः। स्वरादावायादेशः । सुरायौ । औकारान्ताः गोशब्द :
આદિમાં વ્યંજનવાળા સ્થાદિ વિભક્તિના પ્રત્યે લાગેલા હોય ત્યારે જૈ શબ્દને બદલે ૨૪ શબ્દ વાપર.
सु+रै = सु + रा = सुरा + सू-सुराः = सा२। २001. अथ। સારૂ રાજય. પ્રથમા એકવચન છે. એજ રીતે.
सुरायौ = प्रथमा द्विवयन छ - मे सा२। शत अथवा સારા રાજ્ય.
॥ ६६ ॥ ओत औः १४४७४ ओदन्तस्य धुटि औः। गौः । गावौ । गावः । નામને છેડે ગો કાર હોય તો ઘુટુ પ્રત્યય લાગતાં શોને બદલે ૌ થાય છે.
प्र. मे.-गो + स = गौ + सगौर = गौः-मे ॥य मया