SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ हैम लघु प्रक्रिया व्याकरणे तृन् कर्तृ पूर्वोश्त उदाहरशाने ४ समक सेवा. जाडीना ( शेष पितृवत् ) पितानी प्रेम समक सेवा. ११२ નવ્વુ એ પણ એ પ્રમાણે સમજી લેવુ'. અહી તું રૂપ નપુ’સકલિ`ગી દ્વિતીયાનુ એકવચન છે. નપુ ંસકલિંગમાં ફક્ત પ્રથમાના તથા દ્વિતીયાના બહુવચનના પ્રત્યય જ ઘુટ્ રૂપ છે ( જુએ (૧/૧/૨૮ ) તેથી આ પ્રયાગમાં कर्तृ शहने घुट् प्रत्य लागेयो नथी. ।। ६३ ।। क्रुशस्तुनस्तृच् पुंसि १ । ४ । ९१ क्रुशेो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् । क्रोष्टा । . क्रोष्टारौ । क्रोष्टारः । शेषे घुटीत्येव - हे क्रोष्टा । घुटीति किम् । क्रोष्ट्न् । આ तुने तुन् सागीने ने क्रोष्टु नाम मन्युछे ते क्रोष्टु ચર્ચા લાગેલા હોય અને એ શબ્દ નરજાતિને ॥ ६२ ॥ तृस्वसृछेडाना तु न तृ थाय छे घुटस्तु = कोप+तृ = क्रोष्टु+स = क्रोष्टा - शियाण. तृच्तृनन्तस्य स्वत्र पञ्चस्वारप्राप्तावपि विशेषत्वं + औ = क्रोष्टारौ मेशियाज से । कर्ता । अतिकर्ता । -
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy