________________
११०
हेमलघुप्रक्रियाव्याकरणे
:-१. मे.-पितृ+अम्-पितृ+उर्-पितू+उर्-पितुः अथवा पितृ+अस् (ङस् )-पितृ डुस्-पित्+उर्-पितुः-पितानु. पितृ + आम् = पितृ + नाम् = पितृणाम्- पिता मानु:
(दुमा १/४/३२) ૩૬ માંને ટુ એવું સુચન કરે છે કે તે જેને લાગેલો. હોય તેને અંત્યસ્વર ઉડી જાય છે-બેલાતો નથી. બીજા ઉદાહરણે અન્યથી જાણું લેવા.
॥ ६१ ॥ नुर्वा १।४।४८
नामि दिर्घः । नृणां नृणाम् ।
नृ शv पछी नाम् (आम् नो नाम् थये) प्रत्यय aan આવેલો હોય ત્યારે નૃ ના # ને વિક૯પે દીર્ધ બેલવાને છે. नृ+आम्-नृ+नाम्-नृणां - नृणाम् - नरी-५३षानु:
__ ( मो १/४/३२) ॥ ६२ ॥ तृस्वसृनप्तृनेष्तृत्वष्टृक्षत्तृहोतृपोतृप्रशास्त्रो
घुटयार् १।४।३८ तृन्तन्नन्तस्य स्वस्त्रादीमां च घुटयार् स्यात् । इति पञ्चस्वारप्राप्तावपि विशेषत्वात् “ऋदुशनस्” इत्यादिना सेडर्डी । कर्ता । अतिकर्ता । कर्तारौ । कर्तारः। कर्तारम् ।