________________
" जं जि विरइउ घणलवासाए सुह-लंपडेण एउ मई दुत्थमणमोहलुद्ध तुं संप्रति बोलियउ । उ एउ पार भल्लउं । " तर अण्णेण भणिअं चिरजराजुण्णदेहेण,
एत्थ सुज्झइ किर सुवणं पि वइसाणरमुहगयउं । रे एउ पाउ मित्तल वचण । कामालियव्रतधरण एउ एउ सुज्झेज्झ गाहिं "।
तउ सयलद्वंगसामिणा भणिअं,
८८
16
66 धवलवाहण-धवल- देवस्स सिरि भ्रमति जा विमलजल धवलुज्जल स भडारि यदि प्रावेसि तुहुं मित्रद्रोज्झु तो णाम सुज्झइ ॥ "x
उपरना अवतरण उपरथी मालम पडशे के देश्यभाषा अपभ्रंशनी समीपवर्तिनी हती; परन्तु ते तेनाथी कांईक अंशे जुदी पडती हती ए वात पण साथ साधे खरी छे. आ विषयनी वधु चर्चा अन्यत्र व वी पडशे एटले अहिं तो आटलेथी बस.
x ततो भणितमेकेन ग्राममहत्तरेण,
""
एतद् एतादृशं भवतु मनुष्यस्य सर्वमेतदाचरितम् । तव वक्रं वलितम् । प्रारब्धमेतत् प्रति सुगतिम् । भ्रातः चर भ्रातः संप्रति ।
""
ततोऽन्येन भणितम्,
(6
यदेव विरचितं धनलवाशया सुखलंपटेन एतन्मया दुष्टामनोमोहलुब्धेन त्वां संप्रति कथितम् । एतदेतत्प्रारब्धं भद्रम् । " ततोऽन्येन भणितं चिरज जीर्णदेहेन,
66
66
अत्र शुध्यति किल सुवर्णमपि वैश्वानरमुखगतम् । रे तत्पापं मित्रस्य वचना | कार्पटिकव्रतधरणेन एतदेतच्छुध्येन्न । " ततः सकलद्रंगस्वामिना भणितं,
""
धवलवाहनधवलदेहस्य शिरसि भ्रमति या विमलजला धवलोज्ज्वलां तां भट्टारिकां यदि प्रविशसि त्वं, मित्रद्रोहस्ततो नाम शुध्यति । आ छाया अर्थवाही छे. देश्यभाषाना पाठ बे प्रतोनी सरखामणी करी मूकवामां आव्यां छे. अर्थसूचन जेमांथी अधिकतर थाय तेवा पाठो लीधा छे.