________________
१४८ - २५१. संगीतनी परिभाषानुं विवेचन करे छे:२२. श्रुतिमेदः -
हृदि द्वाविंशतिर्नाज्यस्तरश्चयः पवनाहताः एवं कंठे मुनि ताभ्यस्तावत्यः श्रुतयोऽभवन् ॥
७. स्त्ररः
ताभ्योऽभवन्स्वराः षड्जर्षभगांधारमध्यमाः पंचम धैवतश्चैव निषाद इति सप्त ते ॥
श्रुतयः स्युः स्वराभिन्नाः श्रावणत्वेन हेतुना अहिकुंडलवत्तत्र मेदोक्तिः शास्त्रसंमता ॥ १८. जातिः -
षड्जमध्या तथा चैव षड्जग्रामसमाश्रयाः जातयोऽष्टादशोदिष्टा मध्यमग्राममाश्रिताः ॥
१४१ अंश :- रागमां वारंवार आवनार प्रधान अथवा मुख्य स्वरने अंश अथवा स्थायी स्वर कहे छे. आनी १४१ संख्या प्रस्तुत स्थळे बताववामां आवी छे; परन्तु शास्त्रप्रत्थोमां ते मळती नथी.
५. गीतिः -
गीतयः स्युः पंच शुद्धा भिन्ना गौडी च वेसरा साधारणी च शुद्धा स्यात्वकैर्ललितैः स्वरैः ॥
२५१. आ पंक्तिमा बतावेली संगीत परिभाषाना उल्लेखो शास्त्रप्रन्थोमां मळी शकता नथी. श्रीश प्रामशत, अने तेना पर आश्रित रहेली ४० भाषा अने ६ विभाषा.
२५२.
३. प्रामः - ग्रामास्त्रयः स्युर्विशिष्टस्वर संदोह रूपिणः षड्जमध्यमगांधारसंज्ञका मूर्छनाश्रयाः ॥ २१. मूर्छनाः - सप्तस्वरक्रमारोहावरोही मूर्छवोदिता ताश्च प्रोक्ताः सत्रिग्रामं सप्तसंख्या मुनीश्वरैः ॥ ४९. तानः- शुद्धप्रयोग स्वर सात छे, आ स्वरो पैकी एक के एकथी वधारे स्वरोनुं एक ज कंपथी त्वरित गतिए आरोहण करखं तेने तान कहे छे. संगीतशास्त्रकारोए सात