________________
१५२
[ दोहाकोसोद्धरियगीयाइ जो जग्गा विअ होइ मुत्ति ता सुणह सियालह लोमोप्पाहणे अत्थि सिद्धि ता जुवइ-णितंबह पिच्छी-गहणे दिह मोक्ख सा मोरह चमरह उंछ-भोअणे होइ जाण ता करिह तुरंगह सरह भणइ खवणाण मोक्ख महु किपि न भावइ १५
तत्त-रहिअ-काया ण ताव पर केवल साहइ ॥ ६ ॥ करुणा छड्डि जो सुणहिं लग्ग ण उ सो पावइ उत्तिम मांग महवा करुणा केवल भावइ सो संसारहिं मोक्ख न पावइ॥७॥ मंत ण तंत ण धेअ ण धारण सव्व वि रे वढ विब्भम-कारण असमल वित्त म झाणहि खरडह सुह अच्छत म अप्पणु
जगडह ॥ ८ ॥ २० महिमाण-दोसे ण लक्खिउ तत्स तेण दूसइ सअल जाणइ सो दत्त • झाणे मोहि लअल वि लोअनिअ-सहाय ण उ लक्खइ कोइ॥९॥
-
यदि नग्नस्य अपि च भवति मुक्तिः तर्हि शुनः शृगालस्य लोमोत्पाटने अस्ति सिद्धिः तर्हि युवतीनितम्बस्य पिच्छिकाग्रहणे दृष्टः मोक्षः तर्हि मयूरस्य चमरस्य उन्छभोजने भवति ज्ञानं तर्हि करिणः तुरंगस्य सरहः भणति क्षपणानां मोक्षः मह्यं किमपि न भावयति तत्त्वरहितकाया न तावत् परं केवलं साधयति ॥ ६ ॥ करुणां त्यक्त्वा यः शून्यं लग्नः न तु सः प्राप्नोति उत्तम मार्गम् अथवा करुणां केवलं भावयति सः संसारे मोक्षं न प्राप्नोति ॥७॥ मंत्रः न तन्त्रं न ध्येयं न धारणां सर्व रे मूर्ख विभ्रमकारणम् अश्यामलं चित्तं मा ध्यानेन मलिनीकुरु सुखे सन्तं मा आत्मानं
___पीडय ॥ ८॥ अभिमानदोषेण न लक्षितं तत्त्वं तेन दूषयति सकलानि यानानि सःदैत्यः ध्यानेन मोहितः सकलः अपि लोकः निजस्वभावं न तु लक्षते कोऽपि ॥९॥