SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १५० [ दोहाकोसोद्धरियगीयाई णिच्चल निन्वियप्प निवियार उअअ-अत्थमण-रहिअ सुःसार २६ अइसो सो निव्वाण भणिज्जइ जहिं मन मानस किंपि न किज॥१३॥ वर-गिरि-सिहर-उत्तुंग-थलि शबरे जहिं किअ वास णउ लंघिअ पंचाननेहिं करि-वर दूरिअ आस ॥ १४ ॥ एहु सो गिरि वर कहिअ मई एहु सो महा सुह-ठाव एत्थु रे निअहु सहज-खण लब्भइ महा-सुह जाव ॥ १५ ॥३० एक्कु ण किज्जइ मंत ण तंत णिअ घरिणि लइ केलि करन्त णिअ घरे घरिणि जाव ण मज्जइ ताव कि पंच-वण्ण विहरिज्जइ॥१६ एसो जप-होमे मंडल-कम्मे अनुदिन अच्छसि काहि उ धम्मे । तो विणु तरुणि निरंतर-नेहे बोहि कि लाभइ एण वि देहे॥१७ जे बुज्झिअ अविरल सहज-खण काहिं वेअ-पुराण ३५ ते तुडिअ विसय-वियप्प जगु रे असेस-परिमाण ॥ १८ ॥ जिम लोण विलिज्जइ पाणिएहि तिम घरिणी लइ चित्त सम-रस जाई तक्खणे जइ पुणु ते सम चित्त ॥ १९ ॥ निश्चलं निर्विकल्पं निर्विकारं उदयास्तमनरहितं सुसारं ईदृशं तद् निर्वाणं भण्यते यत्र मनसा मानसं किमपि न क्रियते॥१३॥ वरगिरिशिखरोत्तुंगस्थली शबरेण यत्र कृतः वासः न तु लचिता पञ्चाननेन, करिवरस्य दूरिता आशा ॥ १४ ॥ एषः सः गिरिवरः कथ्यते मया एषः सः महासुखस्थानम् अत्र रे पश्य सहजक्षणं लभ्यते महासुखं यावत् ॥ १५ ॥ एकः न कुर्यात् मन्त्रं न तन्त्रं, निजां गृहिणी लात्वा केली कुर्वन् निजगृहे गृहिणी यावत् न मजति तावत् किं पञ्चवर्णेषु विह्रियते॥१६ एषः जपहोमे मण्डलकर्मणि अनुदिनं आस्से कस्मिन् खलु धर्मे तव विना तरुणि निरन्तरस्नेहेन बोधिः किं लभ्यते अनेनापि देहेन॥१७ येन बुद्ध अविरलं सहजक्षणं (तस्य) किं वेदपुराणानि तेन त्रोटितं विषयविकल्पं जगत् रे अशेषपरिमाणं ॥ १८ ॥ यथा लवणं विलीयते पानीये तथा गृहिणी लात्वा चित्ते समरसं याति तत्क्षणे यदि पुनः तया समं चित्तम् ॥ १९ ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy