________________
बसुएवघरच्चाउ] उग्गउ सूरु कुमारु ण दीसइ 'हा कहिं गउ कहि गउ ' पहु भासद ६९ कणय कोन्त-पट्टिस-कंपण-कर राए दस-दिसु पेसिय किंकर पुरि घरि घरि अवलोइउ उववणि अवरहिं दिट्ठउ हय-वरु पिउ-वणि पल्लाणियउ पट्ट-चमरंकिउ तं अवलोइवि भड-यणु संकिउ लेड लइप्पिणु णाहहो घल्लिउ तेण वि सो झडत्ति उव्वेल्लिङ रायहु बाहा-उण्हई णयणइं दिट्टइं एयइं लिहियइं वयणई ‘णंदउ पयवई' वि.प्पिय-गारी गंदउ सुहि सिव एवि भडारी गंदउ परियणु णंदउ णर-वइ गउ वसुएव सामि सुर-वर-गइ' ॥घत्ता॥ ता पिउ-वणि जाइवि सयहिं जिय-विच्छोइउ दड्दु स भूसणु पेउ हाहा-कार विजायउ ॥ ७८
(७) ते णव बंधव सहुँ परिवारे सोउ करंति दुक्ख-वित्थारे सा सिवाएवि रुवइ परमेसरि "हा देवर पर भडगय-केसरि
१ पइवई । उद्गतः सूरः कुमारः न दृश्यते ' हा कुत्र गतः कुत्र गतः ' प्रभुः भाषते कनककुन्तपटिशकृपाणकराः राज्ञा दशदिशासु प्रेषिताः किंकरा: पुरे गृहे गृहे अवलोकितः उपवने अपरैः दृष्टः हयवरः पितृवने पर्याणितं पटचामरांकितं तं अवलोक्य भटजनः शंकितः लेखः लात्वा नाथाय दत्तः तेन अपि सः झटिति उद्वेल्लितः राज्ञः बाष्पोष्णाभ्यां नयनाभ्यां दृष्टानि एतानि लिखितानि वचनानि "नंदतु प्रजापतिः विप्रियकारी नंदतु सुखिनी शिवादेवी भट्टारिका नंदतु परिजनः नंदतु नरपतिः गतः वसुदेवः स्वामिन् सुरवरगतिं " ॥ घत्ता ।। ततः पितृवने गत्वा स्वजनैः जीवरहितं
दग्धं सभूषणं प्रेतं हाहाकारः विजातः ।।
ते नव बान्धवाः सह परिवारेण शोकं कुर्वन्ति दुःखविस्तारेण सा शिवादेवी रोदिति परमेश्वरी " हा देवः परभटगजकेसरिन्