SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ८६ [ पुष्यंतु महा.सूल - भिण्णंग-कंदंत-चोरं वियंभंत मज्जार - घोसेण घोरं ५७ विहिंडत - वीरं' स. हुंकार-फारं पलिप्पंत - सत्त· च्चि - धूमंधयारं जहुड्डीण- भू· लीण - कीला उलूवं समुड़ंत-णग्गुग्ग- वेयाल रूवं णिकंकाल - वीणा · समालत्त-गीयं डिसा· डाइणी- दुग्ग-खज्जंत-पेयं कुलुज्झुत्त' - सिद्धत - मग्गावयारं दिजिं डोंबि चण्डालि पेयाहियारं घणं णिग्घिणं भासियव्वई अश्वायं सया जोइणी चक्क - कीलाणुयारं ॥घत्ता | अ· कुल-कुलहं संजोए कुल - सरीरु उवलक्खियउं इय ज िसीस तत्तु कउलायरिए अक्खियउं ॥ ( ६ ) जोइउ तर्हि वम्मह-सोहालें उज्झंतर मडउल्लउ बाले तहो उप्पर आहरण वित्तई रयण-किरण - विष्कुरिय-विचित्तई लिहिवि मरण-वत्ता विसुद्धउ हरि - गल कंदल पतु विद्धउ सु·ललिउ सूहउ णयणाणंदिरु गउ अप्पुणु सो कत्थई सुंदरु १ वीरे । २ कुलुज्झूय । महाशूलभिन्नांगद चौरं विजृम्भन्मार्जारघोपेण घोरं विहिंडमानवीरं सहुंकारस्फारं प्रदीप्यमानसप्तार्चिः धूमांधकारं नभः उड्डीनभूलीनीडोलकं समुत्तिष्ठन्नग्नोप्रवैतालरूपं निष्कंकालवीणासमालपितगीतं दिशा डाकिनीदुर्गाखाद्यमानप्रेतं कौलोपाध्यायोक्त सिद्धान्तमार्गावतारं द्विजे डुंबे चंडाले प्रेताधिकारं घनं निर्घृणं भाषितव्येन अवाच्यं सदा योगिनीचक्रक्रीडानुकारं ॥ घत्ता | अकौलकौलानां संयोगे कौलशरीरं उपलक्षितं इदं यत्र शिष्येभ्यः तत्त्वं कौलाचार्येण आख्यातं ॥ ( ६ ) दृष्टं तत्र मन्मथशोभिना दह्यमानं मृतशरीरं बालेन तस्य उपरि आभरणानि क्षिप्तानि रत्नकिरणविस्फुरितविचित्राणि लिखित्वा मरणवात विशुद्धं हरिगलकंदले पत्रं निबद्धं सुललितः सुभगः नयनानंदनः गतः स्वयं सः कुत्रापि सुंदर: ક
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy