________________
तिहुयण सयंभु ]
ताम तरुण-तामरसिहि छण्णउ सो जि जलणु सर-वरु उप्पण्णउ सारस-हंस-कोंच-कारंडिहि गुमगुमंत-छप्पय विच्छंडिहि जलु अस्थक्कु पुणु कहि मि ण माइउ मंच-सयई रेल्लंतु पधाइउ णासइ सव्वु लोउ सहु रामें सलिलु पवंदिउ सीयहें जामें अण्णु वि सहस पत्तु उप्पण्णउ देवहिं' आसणु णं अवइण्णउ १३८ तासु मज्झि मणि-कणय-रवण्णउ दिव्वासणु समुच्चु उप्पण्णउ तहि जाणय जण-साहुक्कारिय सइ सुर वर-वहूहि बइसारिय तहि वेलहिं सोहइ परमेसरि णं पञ्चक्ख लच्छि कमलोवरि आहय दुंदुहि सुर-वइ-सत्थे मेल्लिउ कुसुम-वासु सइ हत्थे ॥ घत्ता ॥ तहिं 'जय जय-कारु पवुडउ सुहावयणावण्णण-भरिउ
णाणा विह-तूर-महारउ जाणइ तिह जसु वित्थरिउ ॥ १४४
१. देवए। २ जाणइ । ३. घत्ता आखीमां फेरफार करेवो पड्यो छे; कारण के मात्राओ तुटे छ: मूळमां १२४१४ (पं. १) तेम १४४१२ (पं.२ ) छे. सलंग पत्ता जोतां, १४४१३नी मालम पडे छे; एटले ते प्रमाणे मारे फेरफार करवो पडयो छे. मूळ जयजयकारु पवुड्ढउ सुहवयणावणणभरियउ। णाणाविहतुरमहारउ जाणइ जसु वित्थरिअउ ॥
(१४)
तावत् तरुणतामरसैः' छन्नं स एव ज्वलनः सरोवरं उत्पन्न सारसहंसक्रौञ्चकारण्डैः गुञ्जत्पट्पदसमूहैः जलं अस्ताचं पुनः कुत्रापि न मायितं मंचशतानि प्लावयत् प्रधावितं विद्रवति सकलः लोकः सह रामेण सलिलं प्रवंदितं सीतायाः नाम्ना अन्यद् अपि सहस्रपत्रं उत्पन्नं देवैः आसनं यथा अवतारितं तस्य मध्ये मणिकनकरम्यं दिव्यासनं उच्चं उत्पन्न तत्र जानपदजनसाधूकृता सती सुरवरवधूभिः उपवेशिता तस्यां वेलायां शोभते परमेश्वरी यथा प्रत्यक्षा लक्ष्मी कमलस्य उपरि आहता दुंदुभिः सुरवरसार्थेन मुक्तः कुसुमवर्षः स्वयंहस्तेन ॥त्ता॥ तत्र जयजयकारः प्रवृद्धः शुभवचनावर्णनभरितः __ नानाविधतूरमहारवः यथा तस्याः यशः विस्तृतं ॥
१. कमलैः ।