________________
नामरूपप्रकरणम् २
ce
८४ य-स्वरे पादः पदऽणि-क्य-घुटि २।१।१०२
वैयाघ्रपद्यः । द्विपदःपश्य ८५ उदच उदीच् २।१।१०३ उदीच्यः । उदीचः पश्य ८६ अच् च प्राग दीर्घश्च २।१।१०४ प्राच्यः । प्रतीच्यः
प्राची। प्रतीची ८७ क्वस् उष् मतौ च २।१।१०५ विदुष्यः । विदुषा ।
_ विदुष्मान ८८ श्वन्-युवन्-मघोनो ङी-स्याद्यघुट-स्वरे व उ:
२।१।१०६ शुनी । मघोनी । शुनः । यूनः ८९ लुगाऽऽतो ऽनाऽऽपः २.१।१०७ विश्वपः । विश्पा ९० अनोऽस्य २।१।१०८ राज्ञः ९१ ई-ङौ वा २।१।१०९ दाम्नी, दामनी । राज्ञि, राजनि ९२ न वमन्त-संयोगात् २।१।१११ पर्वणा । आत्मनः । कर्मणी ९३ हनो ह्रो घ्नः २।१।११२ ध्नन्ति । ९४ लुगस्याऽदेत्यपदे २।१।११३ नमन्ति । वन्दे ९५ डित्यन्त्य-स्वरादेः २।१।११४ सर्वस्यै ९६ अ-वर्णादश्नोऽन्तो वाऽतुरी-योः २।१।११५
यान्ती, याती। विशन्ती, ती ९७ श्य-शवः २।१।११६ नृत्यन्ती । गच्छन्ती । चोरयन्ती ९८ दिव औः सौ २१११११७ द्यौः ९९ उः पदान्तेऽनूत् २।१।११८ धुभ्याम्