________________
૪
८०
નામરૂપ પ્રકરણ ૨
२ १/९९
सारे। रान्न छे भेना सेवा अर्थमा मतु प२ छतां राजन् शब्दने। न् सोपात। नथी. शोभनो राजाऽस्य राजन्वान् देशः । राजन्वती पृथ्वी । २-१-१नो अथवा राजन्वान् सुराज्ञि २।१।९८
૮૧મિ વિગેરે કેટલાક શબ્દોથી મત્ ના પ્ ર્ થતા નથી. ऊर्मिमान् । भूमिमान् । यवमान् । द्राक्षामान् । ककुद्मान् । नोर्म्यादिभ्यः २।१।९९
८२ मास निशा ने आसन शहनो, अस्, द्वि.प.व. विगेरे अत्ययो पर छतां, विउये मास् नि भने आसन थाय छे. मास:, मासान् । माभ्याम्, मासाभ्याम् । माःसु मास्सु मासेषु । निशः निशाः । निज्भ्याम्, निशाभ्याम् । निच्शु, निच्छु, निशासु । आसानि, आसनानि । आसभ्याम्, आसनाभ्याम् । आस्नः आसनस्य ।
मास - निशा ऽऽसनस्य शसादौ लुग्वा २|१|१०० ८३ दन्त विगेरे शहो ना, अस द्विमव विगेरे प्रत्ययो ५२ छतां दत् विगेरे महेशी विडये थाय छे. दन्त थु ं दत् । पाद पद् । नासिका स्त्री. नस् । हृदय न. हृद् । असृज् न, असन् । यूष थु ं यूषन् । उदक न. उदन् । दोस्र थु दोषन् । यकृत् न यकन् । शकृत् न. शकन् । दत: दता दद्भ्याम् दति दत्सु नसः नसा नोभ्याम् नसि नस्सु, नःसु । हन्दि हृदा हृद्भ्याम् हृदि असानि अस्ना असभ्याम् अस्नि असनि अससु यूष्ण: यूष्णा यूषभ्याम् यूष्णि-यूषणि यूषसु दोष्णः दोष्णा दोषभ्याम् दोष्णि-दोषणि दोषसु
हृत्सु