________________
નામરૂપ પ્રકરણ ૨ રાશ૮૦ ૬૧. ૬૪ – કારાન્ત ધાતુથી અને નામ્યન્ત ધાતુથી પરીક્ષા અઘતની.
मन माशी प्रत्ययना ध् ना ढ् थाय छे. चकृट्वे । र-नाम्यन्तात् परोक्षा-ऽद्यतन्याशिषो धो ढः २।११८० ६५ ह भने अन्तस्था तवा धातुमानी पछी इ [जिट]
है इ [इट ] य त तनी ५४ी २७॥ ५२।क्षा अघतनी અને આશીર્વાદના પ્રત્યયના છે ને ત્ વિકલ્પ થાય છે. जगृहिवे, ध्वे । शिश्यित्वे, ध्वे ।
हा-ऽन्तस्थाद् बीड्भ्याम् वा २।१।८१ ૬૬ ધુટ વ્યંજનાદિ પ્રત્યય પર છતાં તેમજ પદને અંતે ટૂને સ્ટ્ર
थाय छे. तृह + ति- ४-3-८२, ४-३-१२ तृणेहनतितृणेढ + ति-२-१-७८ तृणेट् + धि-१-3-६० तृणेढ़ + ढि = तृणेढि । मुहू + त - (भू. ई.) मुद् + त = मुट् + ध -मुट् + ढ = मूढः । १-3-४२ हो धुट् पदान्ते २।१।८२ १७ द् माहिमा डेय, मेवा भू विगेरे ६२४ गाना धातुमाना ह
ને ઘુટ વ્યંજનાદિ પ્રત્યય પર છતાં તેમજ પદાન્ત છે थाय छे. दह + त -दघ + त-दघ+ध = दग्धः । दग्धवान् भू.. । दुह + ति - दुध+धि = दोग्धि 3. पु. से. १. पहान्त, अधोक् स्य. 3. पु. ये. १. २-१-७७ थी दुनो ध.. भ्वादे र्दादे घः २।१८३ धुर प्रत्यय ५२ छतां, मने पहने मते-मुह , द्रह, स्नुह અને હિન્દુ ધાતુઓના દુ ને વિકલ્પ દ્ થાય છે. मोग्धा, मोढा । द्रोग्धा, द्रोढा । स्नोग्धा, स्नोढा । स्नेग्धा, स्नेढा । मोक्ष्यति । धोक्ष्यति । स्नोक्ष्यति ।