________________
૫૮
નામરૂપ પ્રકરણ ૨
२ १/५८
अपवाह ग्रामं नयति इति ग्रामणीः ग्रामण्यौः ग्रामण्यः खलं पुनाति इति खलपूः खलप्वौः खलप्वः । सुष्ठु ध्यायति दधाति वा सुधीः । सुधियौ । सुधियः । वृत्तेरसुधियस्तौ २११५८
४८ दन्भू पुनर्भू, वर्षाभू भने कारभू, भा राज्हो समधी જ મૂ ધાતુના ૐ ના સ્વરાદિ પ્રત્યય પર છતાં વ્ થાય છે. स्वयंभुव हन्- पुन - वर्षा - कारैर्भुवः २।१।५९
Fat 2487 114
४८ ५२ छ, षू અને दू नोकू थाय छे.
पिष् + सि-पिनष् + सि - पिनक्+सि - २-३ - १५ पिनक्षि | लिह् + स्यति - लेद् + स्यति लेक्ष्यति । २-१-८२ ष - ढोः कः सि २।१।६२
૫૦ સ્ક્રૂ વિગેરે દશ ગણુના ધાતુઓના ફ્ અને व પછી વ્યંજન આવે તે ૬ અને ૢ ની પૂર્વા નામિ સ્વર દી થાય છે. दिव + य + ति = दीव्यति । सिब्, सीव्यति । ष्ठीव्यति वादेनमिनो दीर्घो वो र्व्यञ्जने २/१/६३
૫૧ મૂવિગેરે દશેય ગણાના ધાતુ ઉપરથી બનેલા શબ્દોના પદાન્ત ર્ પર છતાં, પૂર્વ નામિ સ્વર દી થાય છે. गीर्यते इति क्विप - गीः । गीर्भ्याम् । ५-३-११४ गिरः अर्थः गीरर्थः । आशास्यते इति आशी: आशिषौ । आशिषः । आशीर्भ्याम् ५-३ - ११४ पिपति इति पूः पुरौ पुरः । पूर्भ्याम् । ५-२-८३ धूर्वति इति धूः धुरौ धुरः । धूर्भ्याम् । पदान्ते २|१|६४