________________
નામરૂપ પ્રકરણ
१४/६९ १२ धुर प्रत्यय ५२ ७ri, अच् २ ५५ व्यसननी पडे न
भेराय छे. प्राच + स-प्रान्च + स १-४-४५ प्रान्च + ०-२-१-८८ प्रान् - २-१-७१ प्राङ् । प्राञ्चौ ।
अचः १।४।६९ ६३ धुर प्रत्ययो ५२ ७i, ऋ[ऋत् ] मने उ [उत्] छतवाणा
નામના કેટલા વ્યંજનની પૂર્વે = ઉમેરાય છે. गच्छत् [गच्छत] + ० (प्र. मे.व.)- गच्छन्त्-२-१-८८ गच्छन् । भवत् [भवतु], भवान् । १-४-८०
ऋदुदितः ११४७० १४ स् प्रत्यय ५२ छता, अनडुह २०६ना हनी पून उभे२।५ छ.
अनडह् + स - अनडुन्ह् + स् - १-४-८२ अनड्वान् ।
अनडुहः सौ १।४७२ ૬૫ ઘુટું પ્રત્ય પર છતાં પુત શબ્દને ગુમરણ આદેશ થાય છે,
पुमन्स + स् १-४-४५ पुमन्म् + ० - १-४-८६ पुमान्स + ० २-१-८८ पुमान् । पुमांसौ। पुमांसः ।
पुंसोः पुमन्स् श४ा७३ ३. ओ १२1-1 नामाना ओ ना-धुर् प्रत्यय ५२ छता, औ
थाय छ गो, गौः । गावौ । गावः । द्यो, द्यौः। द्यावौ ।
ओत औः १।४।७४ ६७ अम् तथा अस दि. म. . ना अनी साथै आ थाय छे.
गाम् । गावौ । गाः । द्याम् । द्यावौ । द्याः ।
आ अम्शसो ऽता ११४७५ १८ पथिन् मथिन् भने ऋभुक्षिन् शहाना न नो स् [सि]
प्रत्यय ५२ छतi, आ थाय छे.