________________
- નામરૂપ પ્રકરણ ૪૩૦ २७ (१) इय् भने उ मामा थाय छ, तवा ई असन्त भने
કારાન્ત સ્ત્રીલિંગ જ હોય એવા નામોથી– ચતથી પંચમી ષષ્ઠી અને સપ્તમી એકવચનના પ્રત્યેના અનુક્રમે ऐ आस् आस् आम् विक्ष्ये थाय छे. दधाति ध्यायति वा धीः । श्रयति इति श्रीः। भवति इति भूः । श्रियै श्रिये । श्रियाः श्रियः । श्रियाम् श्रियि । भुवै, भुवे । भुवाः भुवः । भुवाम् , भुवि । २-१-५०
वेयुवोऽस्त्रियाः १।४।३० २८ (२) आम् १. ५. व. ना विक्ष्ये नाम् थाय छे.
श्रीणाम् श्रियाम् भूनाम् भुवाम् ।
आमो नाम् वा १।४।३१ । २८ स्वस्वरान्त, आन्त [आप् प्रत्ययान्त], तेभर
સ્ત્રીલિંગ જ હોય એવા દીર્ઘ છું કારાન્ત ૩ કારાન્ત નામથી आम् नो नाम् थाय छे. बालानाम् । मुनीनाम् । धेनूनाम् । मालानाम् । नदीनाम् । वधूनाम्। १-४-४७
हुस्वाऽऽपश्च १।४।३२ ૩૦ – કારાન્ત ૬ કારાન્ત અને 7 કારાન્ત સંખ્યાવાચિ નામના
आम् न नाम् थाय छे. चतुर्णाम् । षण्णाम् । पञ्चानाम् ।
संख्यानां र्णाम् ४॥३३ 3१ १६ मक्यनना त्रि नो त्रय थाय छे. त्रयाणाम् ।
त्रेस्त्रयः।१।४।३४ કુર અને જો પછી પંચમી ષષ્ઠીના કણ ને ન્ થાય છે.
मुनि + अस् -१-४-२३ थी मुने + अस् - मुने + 1 = मुनेः २। भानोः २ । एदोभ्यां उसि-उसो २ः। १।४।३५