________________
તદ્ધિત પ્રકરણ ૮ વા૨૮ ક૬૭ १३ इमन् णि इष्ठ भने ईयसु ५२ ७ti
प्रिय । प्रा, प्रेमा । प्रापयति । प्रेष्ठः । प्रेयान् । स्थिर नो स्था, स्थेमा । स्थापयति । स्थेष्ठः । स्थेयान् । स्फिर नो स्फा x स्फापयति । स्फेष्ठः । स्फेयान् । उरु नो वर वरिमा । वरयति । वरिष्ठः । वरीयान् । गुरु नो गर , गरिमा । गरयति । गरिष्ठः । गरीयान् । बहुल ने। बंह , बंहिमा। बंहयति । बहिष्ठः । बहीयान् । सृप ने। त्रप् , त्रपिमा । त्रपयति । त्रपिष्ठः । त्रपीयान् । दीर्घ ने द्रा , द्राधिमा । द्राधयति । दाघिष्ठः। द्राधीयान् वृद्ध नौ वर्ष , वर्षिमा । वर्षयति । वर्षिष्ठः । वर्षीयान् । वृन्दारक नो बृन्द , वृन्दिमा वृन्दयति वृन्दिष्ठः
वृन्दीयान् । प्रिय-स्थिर स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्य इमनि च प्रा-स्था-स्फा-वर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम्
७।४।३८ ૧૪ પૃથે વિગેરે શબ્દોના 5 ને થાય છે.
पृथु, प्रथिमा। प्रथयति ७-४-४३ । प्रथिष्ठः। प्रथीयान् । मृदु, म्रदिमा । म्रदयति । म्रदिष्ठः । म्रदीयान् । भृश, भ्रशिमा । भ्रशयति । भ्रशिष्ठः । भ्रशीयान् । कृश, कशिमा । क्रशयति । क्रशिष्ठः । ऋशीयान् । रढ, ढिमा । द्रढयति । द्रढिष्ठः । द्रढीयान् । परिवृढ, परिवढिमा । परिवढिष्ठः परिवढीयान् । पृथु-मृदु-भृश-कृश-दृद्ध-परिवृढस्य ऋतो रः ७।४।३९ बहु ना णि भने इष्ठ ५२ छतां, भूय् थाय छे. भूययति । भूयिष्ठः । रहोः पीष्ठे भूय ७४४०