________________
४६४ . तद्धित-प्रकरणम् ७ ४५ संख्या-ऽव्ययाद् अङ्गुलेः (डः) ७।३।१२४ द्वयङगुलम् ४६ सक्थ्यक्ष्णः स्वाङ्ग (बहुव्रीहेटः) ७।३।१२६ दीर्घसक्थः ४७ प्रमाणी-संख्याड् डः ७।३।१२८ द्विदशाः ४८ पूरणीभ्यस्तत्प्रधान्येऽप् ७।३।१३० कल्याणीपञ्चमा रात्रयः ४९ न-सु-व्युप-त्रेश्चतुरः ७।३।१३१ अचतुरः । विचतुरः ५० प्रजाया अस् ७।३।१३७ अप्रजाः अप्रजसौ ५१ मन्दा-ऽल्पाच् च मेधायाः ७।३।१३८ अमेधाः ५२ द्विपदाद् धर्माद् अन् ७।३।१४१ सधर्मा सधर्माणौ ५३ मु-पूत्युत्-सुरभेर्गन्धाद् इद्गुणे ७।३।१४४ सुगन्धिः कायः ५४ वाऽगन्तौ ७।३।१४५ सुगन्धि, सुगन्धं शरीरम् ५५ वाऽल्पे ७।३।१४६ सूपगन्धि, सूपगन्धं भोजनम् ५६ वोपमानात् ७३।१४७ उत्पलगन्धि, उत्पलगन्धं मुखम् ५७ धनुषो धन्वन् ७।३।१५८ शाङ्गधन्वा ५८ जायाया जानिः ७।३।१६४ उमाजानिः ५९ इनः (स्त्रियां) कच् ७।३।१७० बहुदण्डिका सेना ६० ऋद्-नित्यदितः ७।३।१७१ बहुकर्तृ कः । बहुनदीको देशः: ६१ नोऽर्थाद् ७।३।१७४ अनर्थकं वचः ६२ शेषाद् वा ७।३।१७५ वीर पुरुषको वीरपुरुषो वा ग्रामः