________________
તદ્ધિત પ્રકરણ ૪ દાકારક ૩૯૫ ५३ सोऽस्य प्राप्तः अथ मां, समय ७६था, समयः प्राप्तोऽस्य
सामयिक कार्यम् । समयात्प्राप्तः ६।४।१२४ ५४ ऋतु विशेरे शहाथा अण् थाय छे. ऋतुः प्राप्तोऽस्य
आर्तवं पुष्पफलम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् । ऋत्वादिभ्योऽण ६।४।१२५ ५५ काल थी य थाय छे. कालः प्राप्तोऽस्य काल्यस्तापसः ।
काल्या मेघाः ।
कालाद् यः ६।४।१२६ ५६ सोऽस्य दीर्घः अर्थमा, काल २०६था, दीर्घः कालोऽस्य
कालिकं ऋणम् , वैरम् । कालिकी संपत् । दीर्घः ६।४।१२७ ૫૭ આગળ કહેવાતા શીત થી માંડીને અર પર્યન્ત
अर्थाभां- त्रिंशद् भने विंशति थी डक प्रत्यय थाय छे, प्रत्ययान्त २५६ आना ससा न य ता. (कापवादः) त्रिंशता क्रीतम् त्रिशकम् । विंशत्या क्रीतम् विंशकम् । त्रिंशतमर्हति त्रिंशकः । विंशकः । ७-४-६७ त्रिंशद्-विंशते डकोऽसंज्ञायामाईदर्थे ६।४।१२९ ५८ शत् ति मने ष्टि आता सिवाय सध्या श६थी
डति प्रत्ययान्त श६ तथा त्रिंशत् भने विंशति २०४थी' क प्रत्यय थाय छे. (इकणोऽपवादः) द्वाभ्यां क्रीतम् द्विकम् । त्रिकम् । पञ्चकम् । कतिभिः क्रीतम् कतिकम् ।। त्रिंशत्कम् । विंशतिकम् । संख्या-डतेश्चा-शत्-ति-ष्टेः कः ६।४।१३०