________________
તદ્ધિત પ્રકરણ ૪ દાણા ૮૭ ૩૨૩ ...तीयान्त नामथी-, : ४१ याति ॥i; क्रोशशत योजनशत भने: योजन
२०६५ी, क्रोशशतं याति-गच्छति क्रौशशतिकः। यौजनशतिकः । यौजनिको दूतः । तद् यत्येभ्यः ६।४८७ ४२ पथिन् २०६५॥ इकट् थाय छे. पन्थानं याति पथिकः ।
पथ इकट् ६।४।८८ ४३ नित्यं याति अभा, पथिन् ५६ ण प्रत्यय भने
पथिन् न पन्थ आदेश थाय छे. पान्थः नित्यं णः पन्थश्च ६।४।८९
तृतीयान्त नामथी४४ शोभमान समां, कर्णवेष्टकाभ्यां शोभते कार्णवेष्ट
किकं मुखम् । वास्त्रयुगिकं शरीरम् । औपानहिको पादौ ।
शोभमाने ६।४।१०२ ४५ कर्म भने वेष श०४थी य प्रत्यय थाय छे. कर्मणा शोभते
कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । ...
कर्म-वेषाद् यः ६।४।१०३ ४६ निर्वृत्त अथ मां , कालवाचि २०४थी आह्ना निवृत्तम्
आह्निकम् । मासिकम् । वार्षिकम् । सांवत्सरिकम् । निर्वत्ते (कालाद्) ६।४।१०५
द्वितीयान्त नामथी४७ भावि भने भूत अथ मां, मांसं भाकी मासिक उत्सवः