SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૪ જિત વિગેરે અર્થોમાં પ્રત્યયો १ अण् नसपधि पू थाय छ, हवे- ॥ ५४२९१ (48)मा मतापेक्षा अर्थाभां, ५वा सिवाय इकण પ્રત્યય થાય છે, इकण् ६।४।१ તૃતીયાત નામથી २ जित जयति दीध्यति भने खनति अभी, अजितम् आक्षिकम् । शालाकिकम् । अझै जयति आक्षिकः । शालाकिकः । अक्षैः दीव्यति आक्षिकः । अभया खनति आभ्रिकः । कौदालिकः । तेन जित-जयत्-दिव्यत्-खनत्सु ६।४।२ 3 सस्त अर्थमा, दना संस्कृतं दाधिकम् । विद्यया वैधिकः । संस्कृते ६४।३ ४ सपृष्ट समां, दघ्ना संसृष्टं दाधिकम् । विषेण वैषिकम् । संसृष्टे ६।४।४ ५ तरति म भां, उडुपेन तरति मोडुपिकः । तरति ६।४।९ ६ नौ २६ मने द्वि १२ था इक प्रत्यय याय छे. नावा तरति नाधिका । बाहुभ्याम् बाहुक:-का । .. नौ-द्विस्वरादिकः ६।४।१० ७ चरति अभा, हस्तिना चरति हास्तिकः । शाकटिकः।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy