________________
૩૭૪ તદ્ધિત પ્રકરણ ૩
६३८९ शैशिरः। वासन्तः। सन्ध्यायां भव: सान्ध्यः। आमावास्यः। भ-ऋतु-सन्ध्यादेः अण् ६।३।८९ ४४ संवत्सर २०६यी फल भने पर्व अ भा अण् थाय छे.
सांवत्सरम् फलम् पर्व वा । संवत्सरात् फल-पर्वणोः ६३।९० ૪૫ સેનત શબ્દથી વિકલ્પ ૩ અને ૪ ને લેપ થાય છે.
हैमन्तम् । हैमनम् । हैमन्तिकम् । 8-3-८० हेमन्ताद् वा त-लुक् च ६।३।९१ ४६ प्रावृष शमयी एण्य थाय छे. प्रावृषि भवः प्रावृषेण्यः ।
प्रावृषः एण्यः ६।३।९२ ૪૭ કૃત લબ્ધ કીત અને સંભૂત અર્થમાં સપ્તમ્પયત
નામથી પૂર્વે કહ્યા પ્રમાણે અજુ વિગેરે અને ઘણા વિગેરે प्रत्ययो थाय छे. जुन्ने कृतः सौघ्नः । नद्यां कृतः नादेयः।
एवं लब्धः अत्यादि · तत्र कृत-लब्ध क्रीत-संभूते ६।३।९४
૪૮ કુશળ અર્થમાં સપ્તમ્યા નામથી પણ વિગેરે અને
एयण विगैरे प्रत्यये। थाय छे.
युध्ने कुशलः स्त्रौघ्नः । नद्यां कुशलः नादेयः । } कुशले ६।३।९५ ४८ अश्मन् विगेरे शाथी क थाय छे. अश्मनि कुशलः
अश्मकः पत्य२ अरवामां दुशण । त्सरुकः । त्सरु मेसे તલવારની મુંઠ, તે પકડવામાં કુશળ. कोऽश्मादेः ६३९७