________________
तद्धित-प्रकरणम् २
३९७ २० त्रपु-जतोः षो-ऽन्तश्च ६।२।३३ त्रापुषम् । जातुषम् २१ पयोद्रो येः ६।२।३५ पयस्यम् । द्रव्यम् २२ द्रो वयः (माने) ६।२।४३ द्रुवयम् मानम् २३ अभक्ष्या-ऽऽच्छादने वा मयट् ६।२।४६ भस्ममयम् २४ एकस्वरात् ६।२।४८ वाङ्मयम् । मृन्मयम् २५ दोः अप्राणिनः ६।२।४९ आम्रमयम् । तन्मयम् २६ गोः पुरीषे ६।२।५० गोमयम् । २७ लुब् बहुलं पुष्पमूले ६।२।५७ मल्लिका । कदग्बम् २८ फले ६।२।५८ कपित्थम् . २९ पितृ-मातुः व्य-डुलं भ्रातरि ६।२।६२ पितृव्यः । मातुलः ३० पित्रोः डामहट् ६।२।६३ पितामहः । मातामहः ३१ निवासा-ऽदूरभवे इति देशे नाम्नि ६।२।६९ शैवः । ३२ तदत्रा-ऽस्ति ६।२७० औदुम्बरं पुरम् ३३ तेन निवृत्ते च ६।२।७१ कौशाम्बी नगरी ३४ नद्यां मतुः ६।२।७२ उदुम्बरावती नदी ३५ मध्यादेः ६।२।७३ मधुमान् ३६ नड-कुमुद-वेतस-महिषाद् डित् ६।२।७४ नड्वान् ३७ नड-शादाद् वलः ६।२।७५ नड्वलम् । शावलम् ३८ (साऽस्य)देवता ६।२।१०१ जैनः । आर्हतः । शैवः ३९ तद् वेत्त्यधीते ६।२।११७ मौहूर्तः । छा दसः । वैयाकरणः ४० न्याया-ऽऽदेरिकण ६।२।११८ नैयायिकः ४१ संस्कृते भक्ष्ये ६।२।१४० भ्राष्ट्रा अपूपाः ४२ क्षीराद् एयण ६।२।१४२ क्षैरेयी यवागूः . ४३ क्वचित् ६।२।१४५ चाक्षुषं रूपम् । साम्प्रतम्