________________
તદ્ધિત પ્રકરણ ૨ દારાર. ૩૬૧ १३ पाशादिशोथो तथा गो, रथ, मने वात २०६थी य [ल्य]
थाय छे. पाश्या । तृण्या। खल्या । गध्या । रथ्या। वात्या। पाशादेश्च ल्यः ६।२।२५ १४ श्वन् विगेरे शोथी अञ् प्रत्यय थाय छे. शूनां समूहः
शौवम् ७-४-१ । अह्नां ,, आह्नम् ७-४-६१ । दण्डिना ,, दाण्डम् । चक्रिणां ,, चाकम् । विगेरे. श्वादिभ्यः अञ् ६.२.२६ १५ खल वियरे २७ होथी इन् लिन् ] प्रत्यय याय . खलानां
समूहः खलिनी । खल्या पाशादि था ल्य । ऊकानां समूहः ऊकिनी । कुटुम्बानां समूहः कुटुम्बिनी ।
खलादिभ्यो लिन् ६।२।२७ १६ ग्राम, जन, बन्धु, गज भने सहाय शोथी तल थाय छे.
ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । गजता । सहायता। ग्राम-जन-बन्धु-गज-सहायात् तल ६२।२८ १७ पुरुष २०६थी एयञ् थाय छे. पुरुषाणां समूहः पौरुषेयम् ।
पुरुष शथी त विशे२ ४ २५ मा ५९एयञ् थाय छे. पुरुषेण कृतः पौरुषेयो ग्रन्थः । पुरुषाय हितम् पौरुषेयमाहतशासनम् । पुरुषस्य वधः पौरुषेयो वधः । पुरुषस्य विकारः पौरुषेयो विकारः हस्ताद्यवयवच्छेदः । पुरुषात्कृत-हित-बध-विकारे चैयन् ६।२।२९
-
૧૮ વિકાર અર્થમાં વિઠયન્ત નામથી પૂર્વ કહ્યા પ્રમાણે અન્
પ્રત્યય થાય છે. દ્રવ્યની બીજી અવસ્થા, વિકાર કહેવાય છે. अश्मनो विकारः आश्मनः । आदमः ७-४-१3। भश्मनो