SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ૩૫૮ तद्धित-प्रकरणम् १ ३८ पीला-साल्वा-मण्डूकाद् वा ६।१।६८ पैलः, पैलेयः ३९ दितेश्च एयण वा ६।१।६९ दैतेयः, दैत्यः ४० ड्याप्-त्यूङः ६३११७० सौपर्णे यः । वैनतेयः ४१ द्विस्वराद् अनद्याः ६।१।७१ दात्तेयः ४२ इतः अनित्रः ६।१।७२ नाभेयः । आत्रेयः ४३ शुभ्रादिभ्यः ६।११७३ शौभ्रेयः ४४ कल्याण्यादेरिन् चान्तस्य ६।११७७ कल्याणिनेयः ४५ कुलटाया वा ६।११७८ कौलटिनेयः, कौलटेयः ४६ क्षुद्राभ्य एरण वा ६।१।८० काणेरः, कणेयः । दासेरः ४७ चतुष्पादभ्य एयञ् ६।१४८३ कामण्डले यः ४८ भ्रातुः व्यः ६।११८८ भ्रातृव्यः ४९ ईयः स्वसुश्च ६।१।८९ भ्रात्रीयः । स्वस्त्रीयः ५० श्वशुराद् यः ६।१।९१ श्वशुर्यः ५१ जातौ राज्ञः ६११९२ राजन्यः क्षत्रियजा तिश्चेत् ५२ क्षत्राद् इयः ६।१।९३ क्षत्रियः जातिश्चेत् ५३ मनोः या-ऽणौ षश्वान्तः ६।१।९४ मनुष्याः, मानुषाः ५४ माणवः कुसायाम् ६।१।९५ ५५ कुलाद् ईनः ६।११९६ कुलीनः । आढयकुलीनः ५६ ययको असमासे वा ६।१९७ कुल्यः, कौलेयकः, कुलीनः ५७ राष्ट्र-क्षत्रियात् सरूपाद् राजा-ऽपत्ये द्रिः अञ् ६।१।११४ ५८ बहुषु अस्त्रियाम् (द्रेः लुप्) ६।१।१२४ वैदेही । विदेहाः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy