________________
तद्धित ५४२४१ ६।१।२६ ३४८ १८ व प्रत्ययना विषयमां-स्त्री भने पुस २७६थी अनुभ नम्
सने स्न विये थाय छे.स्त्रिया भावः स्त्रैणम् । स्नोत्वम् । स्त्रीता । पुंसो भावः पौंस्नम् । पुंस्त्वम् । पुस्ता ।
त्वे वा ६।१।२६ १८ स्वशति तद्धित प्रसगे-गो शयी य थाय छे.
गोरिदम् गव्यम् । गोरपत्यं गव्यः १-१-८३ । गवि भवम् गव्यम् । गौदेवतास्य गव्यः । गवा चरति गव्यः । १-२-२५ गोः स्वरे यः ६।१।२७
૨૦ ષષ્ઠયા- નામથી અપત્ય અર્થમાં પૂર્વે કહ્યા પ્રમાણે
अण विगैरे प्रत्यये। थाय छे. मी अपत्यथा अनन्तर वृक्ष: भने मात्र सेभ ६२४ अपत्य सेवाय छे. उपगोरपत्यम् औपगवः औपगवौ औपगवाः । स्त्री औपगवी । २-४-२० यदोः यादवः । स्त्रैणः । पौंस्नः ।
ङसोऽपत्ये ६।१।२८ ર અપત્ય અર્થમાં જે તહિત પ્રત્યય થાય છે તે આઘ–પરમ
प्रकृतिथी थाय. उपगोरपत्यम् औपगवः । औपगवस्यापि (उपगु+अण) औपगवः ।
आद्यात् ६।१।२९ २२ अरान्त नामथी इ [इञ् प्रत्यय याय छे.
दक्षस्यापत्यम् दाक्षिः । अस्यापत्यम् इः। ७-४-१८
अत इ ६।१।३१ २७ बाहु किरे शहाथा गात्र अपत्य अर्थमा द []
प्रत्यय थाय छे. बाहोरपत्यं बाहविः । पाहु नामनी प्रसिद्ध