________________
કુન્ત પ્રકરણ ૪ ५|४|६८ ३३७
૩૫ આધાર થી પર રહેવ યન્ત્ર ધાતુથી, તેજ ધાતુના સંબધમાં णम् विश्ये थाय छे. चकबन्धं बद्धः । चारकबन्धं बद्धः । गुप्तिबन्धं बद्धः । चक्रादिषु बद्धः इत्यर्थः ।
आधारात् ५।४।६८
અને वह्
3 जीव भने पुरुष उर्ताथी पर रहेस अनुभे नश् ધાતુથી તેજ ધાતુના સબંધમાં નમ્ વિકલ્પે થાય છે. जीवनाशं नश्यति । जोवन्नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषः - प्रेप्यो भूत्वा वहतीत्यर्थः । कर्तु जव पुरुषात् नग् वह: ५।४।६९
३७ ऊर्ध्व र्ताथी ५२ रस पूर 1. ४. अने शुष् धातुथी, ते ધાતુના સંબંધમાં णम् વિકલ્પે થાય છે, ऊर्ध्वपूरं पूर्यते । ऊर्ध्वः पूर्यते इत्यर्थः ले पूराय वधे छे. ऊर्ध्वशोषं शुष्यति । ऊर्ध्वः शुष्यति इत्यर्थः उभो सुहाय छे. ऊर्ध्वात् पुः - शुषः ५।४।७०
૩૮ ઉપમા અવાળા કમ અને કર્તાથી પર રહેલ ધાતુથી તેજ ધાતુના સંબંધમાં મ્ વિકલ્પે થાય છે.
कर्म - सुवर्णनिधायं निहितः । सुवर्णमिव निहित इत्यर्थः । शाकक्लेशं क्लिष्टः । ओदनपाचं पक्त्रः ।
कर्त्ता - काकनाशं नष्टः । काक इव नष्टः इत्यर्थः । अविलायं विलीनः । अभ्रमिव विलीनः इत्यर्थः । व्याप्यात् चैवात् ५।४।७१
ॐ तृतीयान्त नाम साथै योगभां उप+दंश् धातुथी णम् विमुट्ये थाय छे. मूलकेनोपदंश मूलकोपदंशं भुङ्क्ते
૨૨