________________
त २५ ४ ५।१।१०४ ३५ २९ सपथा विशिष्ट सेवा यावत् भथी ५२ २९क्ष विन्दु
અને ધાતુથી પ વિકલ્પ થાય છે. यावद्वेदं भुङ्कते २७ भेण छ, तर मधु पाय छे. यावजीवमधीते वे छे त्यां सुधा म छे.
यावतो विन्द-जीवः ५।४।५५ • २७ चर्म (याभानु पो मासन) भने उदर भया ५२ २७
पूरि [पूर+णि] धातुथा णम् वि याय छे. ४-3-८3 चर्मन् यामनु पो भासन चर्मपूरमास्ते चर्म पूरयित्वास्ते यामान पूरीन मेसे छ, उदरपूर शेते उदरं पूरयित्वा शेते पेट मशन सुवे छे,
चर्मोदरात्पूरेः ५।४।५६ ૨૮ વૃષ્ટિનું માન જણાતુ હોય ત્યારે-કર્મથી પર રહેલ
पूरि धातुथा णम् विपे थाय छ भने यातुन ऊन सो५ १ि४८ थाय छे. गोप्पदनं वृष्टो मेघः, गोष्पदपूरं वृष्टो मेघः। मूषक-विलप्र मूषक-बिलपूरं वृष्टो मेघः। यावता गोष्पदादिपूरणा भवति तावद् वृष्टः ।
वृष्टिमाने ऊ-लुक् चाऽस्य वा ५।४।५७ -२८ चेल (४५) नाम छ मेवा भथा ५२ २४ क्नोपि
(क्नूय+णि) धातुथा णम् विक्ष्ये थाय जे. चेलक्नोपं (४-२-२१, ४-४-१२१, ४-3-3) वृष्टो मेघः । यावता चेलं क्नूयते आर्दीभवति तावद् वृष्टः । कम्बलक्नोपं वृष्टो मेघः म पाणीने भेध १२स्यो, नसा 43 in પલળે તેટલો મેઘ વરસ્યો.
चेलार्थात् क्नोपेः ५।४।५८ 30 गात्र भने पुरुष भथा ५२ २७८ स्था पातुथा णम्
वि३८ थाय छे. गात्रस्नायं वृष्टो मेघः । पुरुषस्नायं वृष्टो