________________
कृदन्त-प्रकरणम् ३
३२७ ३६ इषोऽनिच्छायाम् ५।३।११२ अन्वेषणा । एषणा ३७ क्रुत-संपदादिभ्यः क्वि' ५।३।११४ क्रुद् । संपद् ३८ भ्यादिभ्यो वा ५।३।११५ भोः, भीतिः । ३९ नमोऽनिःशापे ५३१११७ अजननिस्ते वृषल भूयात् ४० ग्ला-हा-ज्य: ५।३।११८ ग्लानिः । हानिः । ज्यानिः ४१ भावे (णकः) ५।३।१२२ भवतः आसिका
४२ क्लीबे क्तः ५।३।१२३ हसितं छात्रस्य ४३ अनट् ५।३।१२४ गमनम् । भोजनम् ४४ रम्यादिभ्यः कर्तरि ५।३।१२६ रमणी । कमनी ४५ भुजि-पत्यादिभ्यः कर्मापादाने ५।३।१२८ भोजनम् ।
प्रपतनः । अपादानम् ४६ करणा-ऽऽधारे ५।३।१२९ एषणी । गोदोहनी ४७ पुं-नाम्नि घः ५।३।१३० प्रच्छदः । आकरः ४८ व्यञ्जनाद् घञ् ५।३।१३२ वेदः । आपाकः ४९ इ-कि-रित व स्वरूपा-ऽर्थे ५।३।१३८ भञ्जिः । क्रुधिः । वेत्तिः
५० दुःस्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल् ५।३।१३९
दुर्लभम् । सुलभम् ५१ व्यर्थे कर्ना-ऽऽप्याद् भू-कृगः ५।३।१४० दुराढयंभवं भवता ५२ शास-युधि-दृशि-धृषि-भूषा-ऽऽतो ऽनः ५।३।१४१
दुःशासन: