________________
३२०
કૃદન્ત પ્રકરણ ૩ ५।३।१०६ अ त [क्त] नी पूर्व रे घातुने इट मारती हाय सेवा सुरु
स्वरवाणा व्यसनांत धातुथी अ प्रत्यय थाय छे. ईहा । ईक्षा । उक्षा । हुण्डा । शिक्षा । भिक्षा ।
केटो गुरो व्यञ्जनात् ५।३।१०६ ३२ पच् विगेरे (पत् वा!) घानुथा अ [ अङ्] थाय छे.
पचा । क्षमा । घटा । स्वरा । प्रथा । जरा ४-३-७ । पितो ऽङ् ५।३।१०७ 33 भिदा विगेरे ! म विशेषमा अङ् प्रत्ययात है.
भिदा-विदारणम् । छिदा-द्वैधीकरणम् । विदाविचारणा । मृजा-शरीरसंस्कारः । क्षिपा-प्रेरणम् । दया-अनुकम्पा । रुजा-रोगः । चुरा-चौर्यम्। पृच्छा-प्रश्नः
अन्यत्र भिन्तिः कुडयम् । भिदादयः ५।३।१०८ ૩૪ ઉપસર્ગ પછી આ કારાન્ત ધાતુથી અર્ પ્રત્યય થાય છે.
उपदा। प्रमा। आस्था है-४-१० ।
उपसर्गादातः ५।३।११० ७५ ण्यन्त धातु, विद् , आस्, श्रन्थ् , घट्ट मने वन्द् धानुया
अन प्रत्यय थाय छे. कारणा । हारणा । कामना । लक्षणा । भावना । वेदना । आसना । उपासना । श्रन्थना । घट्टना । वन्दना । णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरन: ५।३।१११ १ २७॥ अय सिवाय इष् (४-५२. ४) धातुथी अन थाय
छ. अन्वेषणा। एषणा। पिण्डैषणा । ६२७। अर्थ मां ५५].
वयित् थाय छ- प्राणैषणा। वित्तषणा । परलोकेषणा। इषोऽनिच्छायाम् ५।३।११२