________________
कृदन्त-प्रकरणम् २
૩૧૩
३४ युज-मुज-भज-त्यज-रज-द्विष-दुष-द्रुह-दुहा-ऽभ्याहनः
५।२।५० योगी । भोगी । त्यागी । रागी। ३५ वे विच-कत्थ सम्भ-कष-कस-लस-हन: ५।२।५१ विवेकी ३६ वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टाट् टाकः ५।२।७० वराकी । ३७ प्रात् मू-जोः इन् ५।२७१ प्रसवी । प्रजवी ३८ जि-इण-दृ-क्षि-विश्रि-परिभू-वमाऽभ्यमव्यथः ५।२।७२जयी ३९ सृ-घस्यदो मरक् ५।२१७३ सृमरः । घस्मरः । अमरः ४० भनि-भासि-मिदो घुरः ५।२।७४ भगुरं काष्ठम् । भासुरम् ४१ वेत्ति-च्छिद-भिदः कित् ५।२।७५ विदुरः । छिदुरः ४२ मृ-जि-इण्-नशः ट्वरप् ५।२७७ सृत्वरः । जित्वरः । इत्वरीः ४३ स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः ५।२७९ स्मेरम् ४४ स्थेश-भास-पिस-कसो वरः ५।२।८१ स्थावरः । ईश्वरः ४५ दिद्युत्-दत्-जगत्-जुहू-वाक्-प्राट्-धी-श्री-भ्रू-स्र-ज्वायत स्तू-कटप्रू-परिवाट्-भ्राजादयः क्वि: ५।२।८३
___ दिद्युत् । जगत् । विभ्राट् । भाः
४६ शं-सं-स्वयं-वि-प्राद् भुवो डुः ५।२।८४ शम्भुः । विभुः । ४७ पुत्र इत्रो दैवते ५।२।८५ पवित्रोऽर्हन् ४८ ऋषि-नाम्नोः करणे ५।२।८६ पवित्रोऽयमृषिः । दर्भः पवित्रः “४९ लू-धू-सू-खनि-चर-सहा-उत्त: ५।२।८७ लवित्रम् । चरित्रम्