________________
કૃદન્ત પ્રકરણ ૨
૧૯ શીલ, ધમ અને સાધુ અર્થ धातुथी तु [तृन् ] प्रत्यय थाय छे.
१ करोति इत्येवंशीलः कर्त्ता । कर्त्ता कटम् । २-२-८० वदति इत्येवंशीलः वदिता । वदिता जनापवादान् । ૨ ધન-કુલાદિને આચાર.
५/२/२७ ૩૦૫
જણાતા હોય ત્યારે,
वधूमूढां मुण्डयितारः श्राविष्टायनाः ।
3 गन्ता खेलः । साधु गच्छति इति गन्ता । तुन शील-धर्म-साधुषु ५।२।२७
"
१८ भ्राजू, अलं- कृ, निरा- कृ, भू, सह्, रुच्, वृत्, वृध् चर् प्र-जन्मने अप-त्रप् धातुथी इष्णु अत्ययः थाय छे.. भ्राजनशीलः भ्राजनधर्मा साधु भ्राजते वा भ्राजिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः | सहिष्णुः । रोचिष्णुः | वर्तिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णुः । अपत्रपिष्णुः ।
भ्राज्य लंकृग् निराकुय्-भू-सहि- रुचि वृति वृधि चरिप्रजना - Sपत्रप इष्णु: ५।२।२८
२० भू, अने जि धातुथी ष्णु [ष्णुक् ] अत्यय थाय छे. भूष्णुः । जिष्णुः ।
भू-जे: ष्णुकू ५|२| ३०
२१. स्था, ग्ला, म्ला, पच्, परिमृज्, भने क्षि धातुथी स्नु प्रत्यय थाय छे. स्थास्नुः । ग्लास्नुः । म्लास्नुः । पणुः । परमाणुः । क्षेष्णुः ।
૨૦
स्था-ग्ला- म्ला-पचि-परि- मृजि क्षेः स्तु: ५।२।३१
२२ त्रस्, गृध् धृष्, भने क्षिप् धातुधी नु [क्नु] प्रत्यय थाय छे. त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ।
सि - गृधि घृषि - क्षिपः क्नुः ५।२।३२