________________
-२८८
કૃદન્ત પ્રકરણ ૧
५/१/४७
- २४ य [ ध्यण् ] तव्य अनीय य ने य [ क्यप् ] आय કૃત પ્રત્યયા કૃત્ય કહેવાય છે. ૩-૩-૨૧ ते कृत्याः ५|१|४७
૨૫ ધાતુ સૂચિત ક્રિયાના
કર્તા' એ અર્થમાં–કર્તામાં धातुथी अक [णक] अने तु [तृच् ] प्रत्यय थाय छे. पचति इति पाचकः । पक्ता । पक्तारौ । पक्तारः । पठति इति पाठकः । पठिता पठितारौ । पठितार: । णक-तृचौ ५|१|४८
-२९ धातुथी अ ( अ ) प्रत्यय थाय छे. करः । हरः । पचः । अच् ५।१।४९
- २७ नन्दि विगेरे धातुयोथी अन प्रत्यय थाय छे, नन्दयतीति नन्दनः । एवम् वाशनः । मदनः । दूषणः । साधनः । वर्धनः रोचनः । सहते इति सहनः । एवम् रमणः । दमनः । विरोचनः । विकर्तनः । तपनः । प्रतर्दनः । दहनः । यवनः । पवनः । लवणः । संक्रन्दतीति संक्रन्दन: । संकर्षणः । संहर्षणः । सर्वान् दाम्यतीति सर्वदमनः । जनार्दनः । वित्तविनाशनः । मधुसूदनः । छत्याहि नन्द्यादिभ्यो ऽन: ५।११५२
- २८
ग्रह् विगेरे धातुयोथी इन् [णिन् ] अत्यय थाय छे, ग्राही । स्थायी । मन्त्री | अपराधी । उत्साही | निवासी । ग्रहादिभ्यो णिन् ५।१।५३
२८ नामि स्वर उपान्त्य होय सेवा धातुथी तथा प्री, कृ, ग प्रत्यय थाय छे. विक्षिपः विलिखः वितृदः । प्रीणातीति प्रियः ।
अने ज्ञा धातुथी अ [क] बुधः । युधः । कृशः ।