________________
૨૮૨
કૃદન્ત પ્રકરણ ૧
५/१/२७
१३ धातुथी तव्य ने अनीय प्रत्यय थाय छे. शयितव्यम् । कर्तव्यम् करणीयम् भवता । कर्तव्यः करणीयः कटो भवता । 3-3 - २१
तव्यानीयौ ५।१।२७
૧૪
સ્વરાન્ત ધાતુથી ય પ્રત્યય થાય છે અને આ તે છુ થાય छे. चि- चेयम् । जेयम् । नेयम् । शेयम् । नु-नव्यम् । लव्यम् । भव्यम् १-२-२५ । दा-देयम् । धा धेयम् । य एत् चति: ५।१।२८
૧૫ शक्, तक, चत्, यत्, शस्, सह, यज्, भज्, भने प-वर्गात धातुथी य अत्यय थाय छे शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् । यज्यम् । भयम् । प-वर्ग-यम् । लभ्यम् । गम्यम् । शकि- तकि-चति यति शसि - सहि-यजि-भजि-पवर्गात
५।१।२९.
૧૬ उपसर्ग वगरना यम् मद् अने गद् धातुथी य थाय छे. यम्यम् । मद्यम् । गद्यम् । उपसर्ग साथै आयाम्यम् । यमि-मदि-दो ऽनुपसर्गात् ५।१।३०
૧૭ ઉપસર્ગ રહિત ચ ધાતુથી ય પ્રત્યય થાય છે, તેમજ आ+चर धातुथी गुरु सिवायना અમાં ય થાય છે. चर्यम् आचर्यम् भवता । चयें आचर्यो देशः । आचार्यो गुरुः ध्यण् ।
चरे: आस्त्वगुरौ ५।१।३१
१८ वर्य उपसर्या अवद्य भने पण्य हो अनुमे उपेय ( पासे भवा - सेवा योज्य) ऋतुभती गर्छ भने विडेय अर्थभां य प्रत्ययान्त निपात थाय छे. वर्या उपेया । वर्यः