________________
૨૮૦ કૃદન્ત પ્રકરણ ૧
५।१।१७ भव्य-गेय-जन्य-रम्या-ऽऽपात्या.ऽऽप्लाव्यम् नवा ५।११७ ५ प्रवचनीय विगेरे अनीय प्रत्ययान्त हत! मिां
प्रयोगमा वि४८५ १५॥य छे. प्रवक्ति प्रव्रते वा प्रवचनीयो गुरुः शास्त्रस्य गुरु शास्त्राने ४ना२ छे. प्रवचनीयं गुरुणा शास्त्रम् गुरु१3 शास्त्र ४३वाय छे. उपतिष्ठते इति उपस्थानीयः शिष्यो गुरोः शिष्य शुरुनी से। ४२ना२ ।य छे. उपस्थानीयः शिष्येण गुरुः शिष्यवर गुरु सेवाने योय छे. मेव रमयतीति रमणीयो देशः । मदयतीति मदनीया योषित् । दीपयतीति दीपनीयं चूर्णम् । मोहयतीति मोहनीयं कर्म । ज्ञानमावृणोतीति ज्ञानावरणीयम् । एवं दर्शनावरणीम् । प्रवचनीयादयः ५।११८ ६ श्लिष् शी स्था आस् वस् जन् रुह ~ अने भज् धातुथी
क्त प्रत्यय भां विक्ष्ये थाय. आश्लिष्टः कान्तां कामुकः, आश्लिष्टा कान्ता कामुकेन । आश्लिष्टं कामुकेन । श्लिष-शी-स्था-ऽऽस-वस-जन-रुह-जू-भजे-तः ५।११९ ७ अत्यथ धातुमाथी म पातुमाथा पा (पिब] भने
भुज् धातुथी क्त प्रत्यय मां विक्ष्ये थाय छे. गतो मैत्रो ग्रामम् , गतो मैत्रेण ग्रामः । गतं मैत्रेण । आसितो भवान् , आसितं भवता । पयः पीता गावः, पयः पीतं गोभिः । पीतं गोभिः। अन्नं भुक्तास्ते, अन्नं तै भुक्तम् । तै भुक्तम् । गत्यर्था-ऽकर्मक-पिव-भुजेः ५।१।११ - त्वा [क्त्वा तुम् भने अम् [ख्णम् णम् ] मायभा याय
छ. कृत्वा व्रजति । कतुं व्रजति । कारं कारं व्रजति