________________
अद्
अञ्ज,
शेकिवस्
ऋ,
ધાતુરૂપ પ્રકરણ ૬ રાકટર ૨૬૯ घस , जक्षिवस्
आ १२.न्तमे स्वरी
पा, पपिवस् आदिवस स्था, तस्थिवस् अश्य
आशिवस् ५१
आजिवस् भिद् , विभिद्वस् व ,
चिवस्
तृ. तितीर्वस् शक्
भू, बभूवस् ईयिवस् श्रु, उप-शुश्रुवस्
आरिवस दरिद्रा, दरिद्राश्चकृवस् घसेकस्वरातः कासोः ४४८२ - १० गम्, हन् विद् १. ६ विश् भने दृश् पातुथी वस्
[क्वसु] पूर्व वि४८पे इ [इट ] थाय छे. जग्मिवस् , जगन्वस २-१-१७ । जज्जिवस , जघन्वस् । विविदिवस , विविद्वस् । विविशिवस् , विविश्वस् । गम-हन-विद्लु-विश-दृशो-वा ४।४।८३ १ अञ्ज थी स् [
सिनी पूर्व इ नित्य थाय छे. आञ्जीत् । सिचोऽजेः ४।४।८४ १२ धू धूग ] सु भने स्तु धातुथी ५२५६मा स् [सि] नी
पूर्व इ [इट ] थाय छे. अधावीत् । असावीत् । अस्तावीत् । धूग्-सु-स्तोः परस्मै ४।४।८५५ 3 यम् , रम् , नम् भने आ १२|न्त धातुमाथी ५२स्रोपमा
स् [सिम्] नी पूर्व इ [इट ] थाय छ भने धातुमाने सत स भेराय है. अयंसीत् । व्यरंसीत् । नम्-अनंसीत् । या, अयासीत् । अयासिष्टाम् । अयासिषुः । यमि-रमि-नम्यातः सोऽन्तश्च ४।४।८६ . ..