________________
२४८
૭૪ ધાતુના ક્ ત थाय छे. वसू- वत्स्यति सस्तः स ४ | ३ |९२
ધાતુરૂપ પ્રકરણ ૫
४ | ३ |९२
લ કારાદિ અશિત્ પ્રત્યયના વિષયમાં ત્
| अवत्स्यत् ।
७य यशित हित् ङित् स्वराधि अत्ययो तेभन इ [ इट् ] एमने उस [स्] प्रत्यय पर छतां, आ अशन्त धातुना आ नो सोप थाय छे. पपतुः । अदधत् ३-४-५८ । पविथ । पा, पपे पक्षा 3. । अयुः पक्षे अयान् ४-२ -८१ । ( क्ङिति स्वरे ) इडेत् - पुसि चाऽऽतो लुक् ४।३।९४
૭૬ આદિમાં સયેાગ હોય એવા આ કારાન્ત ધાતુઓના આ તે lsa sual: Hi a lakeù 14 d. Ja, ग्लेयात् । संयोगादे वशिष्येः ४ | ३३९५
ܘܘ
गा (गै ), पाथीवु, स्था, सा (सो), दा संज्ञ, मा भने हा (त) ना आ नो डित् याशी: भां ए नित्य थाय छे. गेयात् । पेयात् । स्थेयात् । अवसेयात् । देयात् । धेयात् । मेयात् । हेयात् । ४-२ - १ थी मैने। गा, सोनो सा । गा-पा-स्था-सा-दा-मा-हाकः ४१३/९६
1७८ गा पा पीवु, स्था सा दा (दा संज्ञ धातु 3-3-५) माहा (dry ), या धातुभोना अन्त्य स्वर आने! વ્યંજનાદિ કિત્ હિત્ પ્રત્યય પર છતાં થાય છે. પણ त्वा न य थाय त्यारे ई थतो नथी, गीयते । जेगीयते ३–४–८, ४-१-४८, 3-3 - २२ । गीतः । गीतवान् । गीत्वा । पीयते । पेपीयते । पीतः । पीतवान् । पीत्वा । I प्रगाय, अडित्वा न य थयो छे, भाटे ई थये। नथी. ईर्व्यञ्जनेऽपि ४ | ३ |९७