________________
२४९
धातुरू५ ५४२५ ५ ४।३५० ૪૩ ડિત કે ણિત પ્રત્યયો પર છતાં ધાતુના ઉપાત્ય અની વૃદ્ધિ
थाय छे. अपाचि । तड़ + इ [णिच ] = ताडि-ताडयति।
णिति ४।३।५० ૪૪ બિત કે ણિત પ્રત્યયો પર છતાં અન્ય નામિ સ્વરની વૃદ્ધિ
थाय छे. अकारि। पृ, पारयति ।
नामिनाऽकलि-हलेः ४।३।५१ ४५ जागृ धातुनी जिसने णव भार वृद्धि थाय छे. अजागारि ।
जजागार । पशु जागरयति । जागु त्रि-णवि ४।३।५२ __ आ ४२रान्त धातुमाना आ । जित् शित् त् प्रत्यये! मने
इ [निन् । त्रिट ] 3-४-६८, १८ ५२ छता, ऐ थाय छे. दा + अ [घञ्] = दायः । दा + अक [णक] = दायकः । अदायि। दा + इ [जिट ] + स्यते = दायिष्यते ५से दास्यते । अदायिष्यत, अदास्यत । दायिता, दाता ।
आत ऐः कद्-ौ ४।३।५३ ४७ जन् भने बध् धातुनी अित् गित् कृत् प्रत्यय भने मित्र
५२ छतां वृद्धि यती नथा. प्रजनः । जन्यः । अजनि । बधः । बध्यः। अबधि । बध १, मा. मा.
न जन-बध: ४।३।५४ ४८ कम् यम् रम् नम् गम् वम् मने आ + चम् सिवाय
મૂકારાન્ત ધાતુની કૃદન્તના ગિત કે ણિત પ્રત્ય પર છતાં सने इ [त्रि] प्रत्यय ५२ छत वृद्धि थती नथा. भ्रमः । अभ्रमि । ५५ कामः । अकामि ।
मो ऽकमि-यमि-रमि-नमि-गमि-वम्याचमः ४।३।५५ ४९ . पु. से. १. अ [णत् ] प्रत्यय, एित वि४८थे थाय
छ. श्रि, शिश्रय । शित् नथी, पर वित् छ माटे ति