________________
ધાતુરૂપ પ્રકરણ ૫ દારૂારૂ ર૩૫ २१२नो गुण थाय छे. ४-४-१२१ अर्पयति । रेपयति । ब्लेपयति । क्नोपयति ।। पुस्-पौ ४।३।३
। ૪ કિત તિ સિવાયના પ્રત્ય પર છતાં ધાતુના ઉપાજ્ય
(એટલે છેલ્લા વ્યંજનની પૂર્વેના) હસ્વ નામિ સ્વરનો ગુણ याय छे. वर्षति । जेमति । शोचति । लघोरुपान्त्यस्य ४।३।४ ५ मिद् धातुना उपान्त्यनो य [श्य] ५२ छतां गुष्य याय छे.
मिद् १. ४ स्ने भार २१५. मेद्यति । मिदः श्ये ४।३५ ६ जित् प्रत्यय ५२ छता, जागृ । गुण थाय छे. जागर्यते
भावे प्र.। जागरितः। भू. . जागुः किति ४।३१६ ७ अ [अङ् ५२ ७ni-ऋ ण ने 24 ते मेवा धातु
सोना मने दृश् धातुन! २१२ने। गुए थाय छ. असरत् । आरत् 3-४-११ अजरत् । अदर्शत् । 3-४-१५ । ऋवर्ण-दृशोऽङि ४।३७ ८ वस् [क्वसु] भने आन [कान] (५-२-२) २: मेत् प्रत्यये।
सिवाय, परीक्षामां-(१) स्कृ धातुना, ऋच्छ धातुना मने દીધું – જેને અંતે હોય એવા ધાતુઓના, નામિ સ્વરને गुए थाय छे. सश्वस्करिव । आनर्छिव । वि + क, विषकरिव । स्कृच्छ्तो ऽकि परोक्षायाम् ४।३।८ ૯ () સંગ પછી હસ્વ = અંતે હેય એવા ધાતુઓને અને
ऋ घातुन गुएथाय छे. सस्मरथुः । आरथुः ।