________________
:२२२
ધાતુરૂપ પ્રકરણ ૪
४।२।७० ४७ याथा गाना || (सू दू दी धी मी री ली डी बी
या न4) धातुमाथा भने लस्ज् मस्ज विगेरे (ओदित्) धातुमाथी भूतन्तना त भने तवत् प्रत्ययना त ना न थाय छे. दूनः । दूनवान् । दीनः । दीनवान् । लग्नः ।
सूयत्याद्योदितः ।४।२।७० .४८ ख्या अने ध्या ने व्यसन ५७ मन्तस्या होय मने ते
५छी आ डाय मेवा धातुथा क्त क्तवतु न त ने न थाय छे. स्त्यै-स्त्यानः। स्त्यानवान् । ख्यातः । ध्यातः।
व्यञ्जनान्तस्था-ऽऽतोऽख्या-ध्यः ।४।२७१ ४९ क्षि (५२. १. १.) + त = क्षीणः मैत्रः । तन न मने
हाध थाय छे. भाव सिवाय. क्षितमस्य ।
क्षेः क्षी चाऽध्यार्थे ।४।२।७४ ५० क्षे, शुष् भने पक्ष धातुथा क्त भने क्तवतु न त ।
मनु म, क अने व थाय छे. क्षामः । शुष्कः। पक्वः । क्ष-शुषि-पचो मकवम् ।४।२।७८
૫૧ દુ અને ધુટ વ્યંજનાત ધાતુથી દિ પ્રત્યયને ધિ થાય છે.
जुहुधि । रुनध् + हि - रुनध् +धि = रुणद्धि । १-3-४८
हु-धुटो हे धिः।४।२।८३ । ५२ शास् अस् भने हन् धातुन मानाय २. पु. मे. १. मां
सनु मे शाधि एधि भने जहि ३॥ थाय छे.
शासस्हनः शाध्येधि-जहि ।४।२।८४ '५3 अप्रत्यय थी ५२ २६सा हि नो सो५ थाय छे. नम् +
अ+हि - नम् + अ = नम । अतः प्रत्ययाल्लुक् ।४।२।८५