________________
२२० ધાતુ૫ પ્રકરણ ૪
४।२।५५ थाय छे. हन् + तस् = हतः 3. पु. ६. प. । गम् + त [क] = गतः गतवान् भू.. । गत्वा । गतिः । हन् - हतः। हतवान् । हत्वा । हतिः । मन् , मतः । मतवान् मतिः। तन् - तत: । ततवान् । क्षण-क्षतः । क्षतवान् । यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादे धुटि
क्ङिति।४।२।५५ ३५ य [यप] ५२ ४di S५२ ना थातुना अन्त्य व्यसननी सोप
थाय छे. प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य । ८. ४-४-११३
यपि ।४।२।५६ ૩૬ ઉપરના કારાન્ત ધાતુના ને લોપ વિકલ્પ થાય છે.
प्रयत्य, प्रयम्य । विरत्य, विरम्य । आंगत्य, आगम्य ।
वा मः।४।२।५७ ३७ गम् विगैरे घातुमाना म् भने न् नौ क्विप् प्रत्यय ५२
छतi an५ थाय छे. जनं गच्छति जनंगत् । यम् , संयत् । ई.
गमां क्वौ ।४।२।५८ ३८ खन् , सन् भने जन् धातुन न न धुर
व्य त्ि प्रत्यय ५२ छतां आ थाय छे. खातः । खात्वा । खातिः ।
आः खनि सनि-जनः ।४।२।६० 3 स [सन् ] ५२ ७ सन् धातुना न तो आ थाय छे.
सन् , सिषासति । सिसनिषति । ४-४-४७, २-3-3७
सनि ।४।२।६१ ४० य जित, जित् ५२ ७di विपे आ थाय छे. खायते खन्यते ।
चाखायते चंखन्यते । सायते सन्यते । जायते जन्यते । ये नवा ।४।२।६२