________________
ધાતુરૂપ પ્રકરણ ૩
४|१|५५ २०१
थाय छे. भृशं पुनःपुनर्वा नृत्यति नरीनृत्यते । परीपृच्छयते । ऋमतां रीः ४।१।५५
४५ ऋ वाणा यङ् लुप् धातु द्वित्व थये छते, पूर्व ने रि અને ર↑ આગમ થાય છે.
कृ-चरिकरीति- चरिकर्ति । चरिकृतः ।
चरिक्रति । चर्करीति-चर्क | चर्कृतः । चक्रेति । चरीकरीति- चरीकर्ति । बरीकृतः । चरीकति । नृत्-नरिनृतीति- नरिनन्ति । नरिनृत्तः । नरिनृतति । नतीति ननति । नर्तृत्तः । नर्वृतति । नरीनृतीति- नरीनत्ति । नरीनृत्तः । नरीनृतति । ४-३-१४ थी नरीनृतीति । लोलुपीति, लोलोप्ति । रि-रौ च लुपि ४|१|५६
४९ निज् विज् भने विष धातुनु शित् प्रत्यय पर छतां हित्व थया पच्छी पूर्वना स्वरन ए थाय छे निज् + ति-नेनेति निजां शित्येत् ४।१।५७
૪૭૬ % રૃ મા અને હૈં। જવું તથા દી' ધૃત્ત ધાતુઓનું શિલ્ પ્રત્યય પર છતાં ત્વિ થયા પછી પૂના સ્વરતા રૂ થાય છે. पिपर्ति । इयर्ति । बिभर्ति । मिमीते । जिहीते । पिपर्ति । पृ-ऋ-भू-मा-हाङामिः ४।१।५८
४८ स [ सन् ] ५२ छतां द्वित्व थयां माह पूर्वना अन! इ थाय छे. प, पिपक्षति । पा, पिपासति । तिष्ठासति । सन्यस्य ४।१।५९
૪૯ ત્વિ થયા બાદ પૂના ૩ તા, અવળુ જેને અંતે છે એવા ज, अन्तस्था भने प वर्ग५२ छते सन् ५२ छत इ थाय छे. यु - इ स - युयु इस यियविषति । पिपविषते ४-४-४८
-