________________
ધાતુરૂ૫ પ્રકરણ ૩ કાશ૪ર ૧૯ ૩૪ ધિત્વ થયા પછી પૂર્વના બીજા અક્ષરને પહેલો અક્ષર અને
याथ! अक्षरना बीन्ने सक्ष२ थाय छे. खन् , चखान । भी-ति-भी-भी+ति-विमेति ।
द्वितीय तुर्ययोः पूौं ११४२ ૩૫ દિવ થયા પછી પૂર્વ ધાતુના અનાદિ વ્યંજનને લોપ થાય
छे. ही + ति - ही हो + ति - हीही+ति-जिद्रेति । व्यञ्जनस्याऽनादे लुक् ४।११४४ ૩૬ કિત્ર થયા પછી પૂર્વના શિટ્ર ને અઘોષ પર છતાં, લેપ
थाय छे. स्पृश + अ - स्पृश स्पृश + अ - पृश स्पृश् +अपृ स्पृश् + अ-पस्पृश् + अ-पस्पर्श ।
अघोषे शिटः ४।१।४५ ૩૭ કિત્ર થયા પછી પૂર્વના ને અને ૯ ને ગ થાય છે.
कृ, चकार । ङ, जुडवे ।
क-डश्च- ४।१।४६ 3८ यङन्त धातुनु हित्व थये छते नी विगेरे साराम न मापेक्षा
होय, मेवा पू ना आ सने गुण थाय छे. पापच्यते। आ रीतस२ ५४वयु, १२ वा२ ५४ाव'. लू, लोलूयते । गुण
आ-गुणावन्यादेः (यङः) ४।११४८ ३५ वञ्च , संस्, ध्वंस् , भ्रंस , कस , पत् , पद् भने
स्कन्द , मे यङन्त धातुनु बित्व ये पूर्वन नी मायम थाय छे. कुटिलं वञ्चति वनीवच्यते । ४-२-४५ भृशं पुनः पुन र्वा संसते सनीस्रस्यते । " " ध्वंसते दनीध्वस्यते । " " भ्रशते बनीभ्रश्यते ।