________________
૧૯૬ ધાતુરૂપ પ્રકરણ ૩ કાર
તેવા ધાતુના બે અસંયુક્ત વ્યંજનની મધ્યમાં રહેલા સ્વર ૪ ને રૂ થાય છે અને દિક્તિ થતી નથી. पेचुः । पेचिथ । नेमुः नेमिथ । वि३& -बभणतुः। ततक्षिथ । दिदिवतुः। पपक्थ । अनादेशा-ऽऽदेरेकव्यञ्जन-मध्येऽतः ४३१।२४ तु, जप, फल भने भज मा धातुमाना २३२ ए थाय છે અને દિક્તિ થતી નથી. तृ + उस् - ४-३-८ था नामि स्१२ने। गुणतर + उस - तेर् + उस् = तेरुः । तेरिथ। त्रेपे । फेलुः। फेलिथ । भेजुः । भेजिथ ।
तृ-त्रप-फल-भजाम् ४।१।२५ १८ ज़, भ्रम् , वम् , त्रस, फण, स्यम् , स्वन् , राज,
भ्राज, भ्रास् अने भ्लास मा धातुमाना स्व२ती विक्ष्ये g થાય છે અને શુ થાય છે ત્યારે દિક્તિ થતી નથી. जेरुः । जजरुः । जेरिथ, जजरिथ । धेमुः बभ्रमुः । भ्रमिथ बभ्रमिथ । वेमुः, ववमुः । वेमिथ, ववमिथ । त्रेसुः तत्रसुः । सिथ, तत्रसिथ । फेणुः, पफणुः। फेणिथ, पफणिथ । स्येमुः सस्यमुः । स्येमिथ । सस्यमिथ । स्वेनुः, सस्वनुः । स्वेनिथ, सस्वनिथ । रेजुः, रराजुः । रेजिथ, रराजिथ । भेजे, बभ्राजे । भ्रसे, बभ्रासे । भ्लेसे बभ्लासे । ज-भ्रम-चम-त्रस-फण-स्यम-स्वन-राज-भ्राज
भ्रास-भ्लासो वा ४।१।२६ ૨૦ 9 અને ગ્રન્થ ધાતુના સ્વરનો વિકલ્પ છું થાય છે અને
થાય ત્યારે – ને લેપ થાય છે અને દિક્તિ થતી નથી.