________________
धातुरूप-प्रकरणम् २ १८८ १६ युजादेवा ३।४।१८ योजयति, योजति । साहयति, सहति १७ प्रयोक्त-व्यापारे णिग्र ३।४।२० कारयति, कारयते १८ तुमर्हाद् इच्छायां सन् अतत्सनः ३।४।२१ शुशोभिषते
१९ द्वितीयायाः काम्यः ३।४।२२ इदंकाम्यति । स्वःकाम्यति २० अमाव्ययात् क्यन् च ३।४।२३ पुत्रीयति । वाच्यति २१ आधाराच्चोपमानादाचारे ३।४।२४ पुत्रीयति छात्रम् ।
प्रासादीयति कुटयाम् २२ कर्तुः क्विप् गल्भ-क्लीब-होडात्तु डित् ३।४।२५
अश्वति । गल्भते २३ क्यङ ३।४।२६ श्येनायते । हंसायते । अश्वायते २४ सो वा लुक् च ३।४।२७ पयायते, पयस्यते २५ ओजोऽप्सरसः ३।४।२८ ओजायते । अप्सरायते २६ व्यर्थ भृशादेः स्तोः ३।४।२९ भृशायते । उन्मनायते २७ डाच-लोहितादिभ्यः पित् ३।४।३० पटपटायति, ते ।
लोहितायति, ते । २८ कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ३।४।३१
कष्टायते २९ रोमन्थाद् व्याप्याद् उच्चर्वणे ३।४।३२ रोमन्थायते गौः ३० फेनोष्म-बाष्प-धूमाद् उद्वमने ३।४।३३ फेनायते ३१ सुखादेरनुभवे ३।४।३४ सुखायते । दुःखायते ३२ शब्दादेः कृतौ वा ३।४।३५ शब्दायते, शब्दयति । ३३ तपसः क्यन् ३।४।३६ तपस्यति